यहूदा 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari16 ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 তে ৱাক্কলহকাৰিণঃ স্ৱভাগ্যনিন্দকাঃ স্ৱেচ্ছাচাৰিণো দৰ্পৱাদিমুখৱিশিষ্টা লাভাৰ্থং মনুষ্যস্তাৱকাশ্চ সন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 তে ৱাক্কলহকারিণঃ স্ৱভাগ্যনিন্দকাঃ স্ৱেচ্ছাচারিণো দর্পৱাদিমুখৱিশিষ্টা লাভার্থং মনুষ্যস্তাৱকাশ্চ সন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 တေ ဝါက္ကလဟကာရိဏး သွဘာဂျနိန္ဒကား သွေစ္ဆာစာရိဏော ဒရ္ပဝါဒိမုခဝိၑိၐ္ဋာ လာဘာရ္ထံ မနုၐျသ္တာဝကာၑ္စ သန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script16 tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi| Ver Capítulo |
sarvvaan prati vicaaraaj naasaadhanaayaagami.syati| tadaa caadhaarmmikaa.h sarvve jaataa yairaparaadhina.h| vidharmmakarmma.naa.m te.saa.m sarvve.saameva kaara.naat| tathaa tadvaipariityenaapyadharmmaacaaripaapinaa.m| uktaka.thoravaakyaanaa.m sarvve.saamapi kaara.naat| parame"sena do.sitva.m te.saa.m prakaa"sayi.syate||