Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 pa"scaat tatpa"nkena tasyaandhasya netre pralipya tamityaadi"sat gatvaa "silohe .arthaat preritanaamni sarasi snaahi| tatondho gatvaa tatraasnaat tata.h prannacak.su rbhuutvaa vyaaghu.tyaagaat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্ৰে প্ৰলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽৰ্থাৎ প্ৰেৰিতনাম্নি সৰসি স্নাহি| ততোন্ধো গৎৱা তত্ৰাস্নাৎ ততঃ প্ৰন্নচক্ষু ৰ্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্রে প্রলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽর্থাৎ প্রেরিতনাম্নি সরসি স্নাহি| ততোন্ধো গৎৱা তত্রাস্নাৎ ততঃ প্রন্নচক্ষু র্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑ္စာတ် တတ္ပင်္ကေန တသျာန္ဓသျ နေတြေ ပြလိပျ တမိတျာဒိၑတ် ဂတွာ ၑိလောဟေ 'ရ္ထာတ် ပြေရိတနာမ္နိ သရသိ သ္နာဟိ၊ တတောန္ဓော ဂတွာ တတြာသ္နာတ် တတး ပြန္နစက္ၐု ရ္ဘူတွာ ဝျာဃုဋျာဂါတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|

Ver Capítulo Copiar




योहन 9:7
21 Referencias Cruzadas  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


apara nca "siilohanaamna uccag.rhasya patanaad ye.a.s.taada"sajanaa m.rtaaste yiruu"saalami nivaasisarvvalokebhyo.adhikaaparaadhina.h ki.m yuuyamitya.m bodhadhve?


ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


te.saa.m kecid avadan yondhaaya cak.su.sii dattavaan sa kim asya m.rtyu.m nivaarayitu.m naa"saknot?


tata.h sovadad yii"sanaamaka eko jano mama nayane pa"nkena pralipya ityaaj naapayat "silohakaasaara.m gatvaa tatra snaahi| tatastatra gatvaa mayi snaate d.r.s.timaha.m labdhavaan|


pa"scaad yii"su.h kathitavaan nayanahiinaa nayanaani praapnuvanti nayanavanta"scaandhaa bhavantiityabhipraaye.na jagadaaham aagaccham|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos