Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 9:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tata.h "si.syaastam ap.rcchan he guro naroya.m svapaapena vaa svapitraa.h paapenaandho.ajaayata?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः शिष्यास्तम् अपृच्छन् हे गुरो नरोयं स्वपापेन वा स्वपित्राः पापेनान्धोऽजायत?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ শিষ্যাস্তম্ অপৃচ্ছন্ হে গুৰো নৰোযং স্ৱপাপেন ৱা স্ৱপিত্ৰাঃ পাপেনান্ধোঽজাযত?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ শিষ্যাস্তম্ অপৃচ্ছন্ হে গুরো নরোযং স্ৱপাপেন ৱা স্ৱপিত্রাঃ পাপেনান্ধোঽজাযত?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ၑိၐျာသ္တမ် အပၖစ္ဆန် ဟေ ဂုရော နရောယံ သွပါပေန ဝါ သွပိတြား ပါပေနာန္ဓော'ဇာယတ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH ziSyAstam apRcchan hE gurO narOyaM svapApEna vA svapitrAH pApEnAndhO'jAyata?

Ver Capítulo Copiar




योहन 9:2
9 Referencias Cruzadas  

tadaanii.m te kathitavanta.h, kecid vadanti tva.m majjayitaa yohan, kecidvadanti, tvam eliya.h, kecicca vadanti, tva.m yirimiyo vaa ka"scid bhavi.syadvaadiiti|


ha.t.the namaskaara.m gururiti sambodhana ncaitaani sarvvaa.ni vaa nchanti|


kintu yuuya.m gurava iti sambodhaniiyaa maa bhavata, yato yu.smaakam eka.h khrii.s.taeva guru


tata.h sa pratyuvaaca te.saa.m lokaanaam etaad.r"sii durgati rgha.titaa tatkaara.naad yuuya.m kimanyebhyo gaaliiliiyebhyopyadhikapaapinastaan bodhadhve?


etarhi "si.syaa.h saadhayitvaa ta.m vyaahaar.su.h he guro bhavaan ki ncid bhuuktaa.m|


tata.h para.m yii"surgacchan maargamadhye janmaandha.m naram apa"syat|


te vyaaharan tva.m paapaad ajaayathaa.h kimasmaan tva.m "sik.sayasi? pa"scaatte ta.m bahirakurvvan|


te.asabhyalokaastasya haste sarpam avalambamaana.m d.r.s.tvaa parasparam uktavanta e.sa jano.ava"sya.m narahaa bhavi.syati, yato yadyapi jaladhe rak.saa.m praaptavaan tathaapi pratiphaladaayaka ena.m jiivitu.m na dadaati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos