Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 8:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততো যীশুনা কথিতম্ ঈশ্ৱৰো যদি যুষ্মাকং তাতোভৱিষ্যৎ তৰ্হি যূযং মযি প্ৰেমাকৰিষ্যত যতোহম্ ঈশ্ৱৰান্নিৰ্গত্যাগতোস্মি স্ৱতো নাগতোহং স মাং প্ৰাহিণোৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততো যীশুনা কথিতম্ ঈশ্ৱরো যদি যুষ্মাকং তাতোভৱিষ্যৎ তর্হি যূযং মযি প্রেমাকরিষ্যত যতোহম্ ঈশ্ৱরান্নির্গত্যাগতোস্মি স্ৱতো নাগতোহং স মাং প্রাহিণোৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတော ယီၑုနာ ကထိတမ် ဤၑွရော ယဒိ ယုၐ္မာကံ တာတောဘဝိၐျတ် တရှိ ယူယံ မယိ ပြေမာကရိၐျတ ယတောဟမ် ဤၑွရာန္နိရ္ဂတျာဂတောသ္မိ သွတော နာဂတောဟံ သ မာံ ပြာဟိဏောတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|

Ver Capítulo Copiar




योहन 8:42
22 Referencias Cruzadas  

sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


yato hetoraha.m svata.h kimapi na kathayaami, ki.m ki.m mayaa kathayitavya.m ki.m samupade.s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


aha.m pitari ti.s.thaami pitaa mayi ti.s.thatiiti ki.m tva.m na pratya.si? aha.m yadvaakya.m vadaami tat svato na vadaami kintu ya.h pitaa mayi viraajate sa eva sarvvakarmmaa.ni karaati|


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


aha.m nijapitu rnaamnaagatosmi tathaapi maa.m na g.rhliitha kintu ka"scid yadi svanaamnaa samaagami.syati tarhi ta.m grahii.syatha|


tadaa yii"su.h pratyuditavaan yadyapi svaarthe.aha.m svaya.m saak.sya.m dadaami tathaapi mat saak.sya.m graahya.m yasmaad aha.m kuta aagatosmi kva yaami ca tadaha.m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya.m na jaaniitha|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos