Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 7:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 tadaa yihuudiiyaa.h paraspara.m vakttumaarebhire asyodde"sa.m na praapsyaama etaad.r"sa.m ki.m sthaana.m yaasyati? bhinnade"se vikiir.naanaa.m yihuudiiyaanaa.m sannidhim e.sa gatvaa taan upadek.syati ki.m?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদা যিহূদীযাঃ পৰস্পৰং ৱক্ত্তুমাৰেভিৰে অস্যোদ্দেশং ন প্ৰাপ্স্যাম এতাদৃশং কিং স্থানং যাস্যতি? ভিন্নদেশে ৱিকীৰ্ণানাং যিহূদীযানাং সন্নিধিম্ এষ গৎৱা তান্ উপদেক্ষ্যতি কিং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদা যিহূদীযাঃ পরস্পরং ৱক্ত্তুমারেভিরে অস্যোদ্দেশং ন প্রাপ্স্যাম এতাদৃশং কিং স্থানং যাস্যতি? ভিন্নদেশে ৱিকীর্ণানাং যিহূদীযানাং সন্নিধিম্ এষ গৎৱা তান্ উপদেক্ষ্যতি কিং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါ ယိဟူဒီယား ပရသ္ပရံ ဝက္တ္တုမာရေဘိရေ အသျောဒ္ဒေၑံ န ပြာပ္သျာမ ဧတာဒၖၑံ ကိံ သ္ထာနံ ယာသျတိ? ဘိန္နဒေၑေ ဝိကီရ္ဏာနာံ ယိဟူဒီယာနာံ သန္နိဓိမ် ဧၐ ဂတွာ တာန် ဥပဒေက္ၐျတိ ကိံ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadA yihUdIyAH parasparaM vakttumArEbhirE asyOddEzaM na prApsyAma EtAdRzaM kiM sthAnaM yAsyati? bhinnadEzE vikIrNAnAM yihUdIyAnAM sannidhim ESa gatvA tAn upadEkSyati kiM?

Ver Capítulo Copiar




योहन 7:35
29 Referencias Cruzadas  

yaanyetaani vacanaani yi"sayiyabhavi.syadvaadinaa proktaanyaasan, taani saphalaanyabhavan|


ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||


bhajana.m karttum utsavaagataanaa.m lokaanaa.m katipayaa janaa anyade"siiyaa aasan ,


tata.h para.m yihuudiiyalokaasta.m hantu.m samaihanta tasmaad yii"su ryihuudaaprade"se paryya.titu.m necchan gaaliil prade"se paryya.titu.m praarabhata|


tadaa yihuudiiyaa.h praavocan kimayam aatmaghaata.m kari.syati? yato yat sthaanam aha.m yaasyaami tat sthaanam yuuya.m yaatu.m na "sak.syatha iti vaakya.m braviiti|


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|


tasmaat te.saa.m katipayajanaa anyade"siiyaa bahavo bhaktalokaa bahya.h pradhaananaaryya"sca vi"svasya paulasiilayo.h pa"scaadgaamino jaataa.h|


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


"si"suunaa.m tvakchedanaadyaacara.na.m prati.sidhya tva.m bhinnade"sanivaasino yihuudiiyalokaan muusaavaakyam a"sraddhaatum upadi"sasiiti tai.h "srutamasti|


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


tasya gho.sayitaa duuta"scaanyajaatiiyaanaa.m "sik.saka"scaaha.m niyukto.asmi|


ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|


panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se.su pravaasino ye vikiir.nalokaa.h


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos