Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 tadaa svargaad yad bhak.syam avaarohat tad bhak.syam ahameva yihuudiiyalokaastasyaitad vaakye vivadamaanaa vakttumaarebhire

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

41 तदा स्वर्गाद् यद् भक्ष्यम् अवारोहत् तद् भक्ष्यम् अहमेव यिहूदीयलोकास्तस्यैतद् वाक्ये विवदमाना वक्त्तुमारेभिरे

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তদা স্ৱৰ্গাদ্ যদ্ ভক্ষ্যম্ অৱাৰোহৎ তদ্ ভক্ষ্যম্ অহমেৱ যিহূদীযলোকাস্তস্যৈতদ্ ৱাক্যে ৱিৱদমানা ৱক্ত্তুমাৰেভিৰে

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তদা স্ৱর্গাদ্ যদ্ ভক্ষ্যম্ অৱারোহৎ তদ্ ভক্ষ্যম্ অহমেৱ যিহূদীযলোকাস্তস্যৈতদ্ ৱাক্যে ৱিৱদমানা ৱক্ত্তুমারেভিরে

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တဒါ သွရ္ဂာဒ် ယဒ် ဘက္ၐျမ် အဝါရောဟတ် တဒ် ဘက္ၐျမ် အဟမေဝ ယိဟူဒီယလောကာသ္တသျဲတဒ် ဝါကျေ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tadA svargAd yad bhakSyam avArOhat tad bhakSyam ahamEva yihUdIyalOkAstasyaitad vAkyE vivadamAnA vakttumArEbhirE

Ver Capítulo Copiar




योहन 6:41
14 Referencias Cruzadas  

tata.h phiruu"sina upaadhyaayaa"sca vivadamaanaa.h kathayaamaasu.h e.sa maanu.sa.h paapibhi.h saha pra.naya.m k.rtvaa tai.h saarddha.m bhu.mkte|


tad d.r.s.tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du.s.talokag.rha.m gacchati|


tasmaat kaara.naat ca.n.daalaanaa.m paapilokaanaa nca sa"nge yuuya.m kuto bha.mgdhve pivatha ceti kathaa.m kathayitvaa phiruu"sino.adhyaapakaa"sca tasya "si.syai.h saha vaagyuddha.m karttumaarebhire|


tva.m ka.h? iti vaakya.m pre.s.tu.m yadaa yihuudiiyalokaa yaajakaan levilokaa.m"sca yiruu"saalamo yohana.h samiipe pre.sayaamaasu.h,


ya.h svargaadavaruhya jagate jiivana.m dadaati sa ii"svaradattabhak.syaruupa.h|


tadaa yii"sustaan pratyavadat paraspara.m maa vivadadhva.m


ahameva tajjiivanabhak.sya.m|


yadbhak.sya.m svargaadaagacchat tadida.m yanmaannaa.m svaaditvaa yu.smaaka.m pitaro.amriyanta taad.r"sam ida.m bhak.sya.m na bhavati ida.m bhak.sya.m yo bhak.sati sa nitya.m jiivi.syati|


tadettha.m "srutvaa tasya "si.syaa.naam aneke parasparam akathayan ida.m gaa.dha.m vaakya.m vaakyamiid.r"sa.m ka.h "srotu.m "sakruyaat?


tatkaale.aneke "si.syaa vyaaghu.tya tena saarddha.m puna rnaagacchan|


tato lokaanaa.m madhye tasmin naanaavidhaa vivaadaa bhavitum aarabdhavanta.h| kecid avocan sa uttama.h puru.sa.h kecid avocan na tathaa vara.m lokaanaa.m bhrama.m janayati|


te.saa.m kecid yathaa vaakkalaha.m k.rtavantastatkaara.naat hantraa vinaa"sitaa"sca yu.smaabhistadvad vaakkalaho na kriyataa.m|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos