Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 6:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ক্ষযণীযভক্ষ্যাৰ্থং মা শ্ৰামিষ্ট কিন্ত্ৱন্তাযুৰ্ভক্ষ্যাৰ্থং শ্ৰাম্যত, তস্মাৎ তাদৃশং ভক্ষ্যং মনুজপুত্ৰো যুষ্মাভ্যং দাস্যতি; তস্মিন্ তাত ঈশ্ৱৰঃ প্ৰমাণং প্ৰাদাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ক্ষযণীযভক্ষ্যার্থং মা শ্রামিষ্ট কিন্ত্ৱন্তাযুর্ভক্ষ্যার্থং শ্রাম্যত, তস্মাৎ তাদৃশং ভক্ষ্যং মনুজপুত্রো যুষ্মাভ্যং দাস্যতি; তস্মিন্ তাত ঈশ্ৱরঃ প্রমাণং প্রাদাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 က္ၐယဏီယဘက္ၐျာရ္ထံ မာ ၑြာမိၐ္ဋ ကိန္တွန္တာယုရ္ဘက္ၐျာရ္ထံ ၑြာမျတ, တသ္မာတ် တာဒၖၑံ ဘက္ၐျံ မနုဇပုတြော ယုၐ္မာဘျံ ဒါသျတိ; တသ္မိန် တာတ ဤၑွရး ပြမာဏံ ပြာဒါတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|

Ver Capítulo Copiar




योहन 6:27
69 Referencias Cruzadas  

etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


apara.m yatra sthaane kii.taa.h kala"nkaa"sca k.saya.m nayanti, cauraa"sca sandhi.m karttayitvaa corayitu.m "saknuvanti, taad.r"syaa.m medinyaa.m svaartha.m dhana.m maa sa.mcinuta|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


tva.m mama priya.h putrastvayyeva mamamahaasanto.sa iyamaakaa"siiyaa vaa.nii babhuuva|


etarhi payodastaan chaadayaamaasa, mamayaa.m priya.h putra.h kathaasu tasya manaa.msi nive"sayateti nabhovaa.nii tanmedyaanniryayau|


tadanantara.m tena praarthite meghadvaara.m mukta.m tasmaacca pavitra aatmaa muurttimaan bhuutvaa kapotavat taduparyyavaruroha; tadaa tva.m mama priya.h putrastvayi mama parama.h santo.sa ityaakaa"savaa.nii babhuuva|


tadaa tasmaat payodaad iyamaakaa"siiyaa vaa.nii nirjagaama, mamaaya.m priya.h putra etasya kathaayaa.m mano nidhatta|


aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|


tva.m satata.m "s.r.no.si tadapyaha.m jaanaami, kintu tva.m maa.m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida.m vaakya.m vadaami|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


tasmaad ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


kintu yo g.rhlaati sa ii"svarasya satyavaaditva.m mudraa"ngita.m karoti|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


aha.m yu.smaan yathaarthatara.m vadaami yo jano mayi vi"svaasa.m karoti sonantaayu.h praapnoti|


yajjiivanabhak.sya.m svargaadaagacchat sohameva ida.m bhak.sya.m yo jano bhu"nktte sa nityajiivii bhavi.syati| puna"sca jagato jiivanaarthamaha.m yat svakiiyapi"sita.m daasyaami tadeva mayaa vitarita.m bhak.syam|


tadaa yii"sustaan aavocad yu.smaanaha.m yathaarthatara.m vadaami manu.syaputrasyaami.se yu.smaabhi rna bhuktte tasya rudhire ca na piite jiivanena saarddha.m yu.smaaka.m sambandho naasti|


yo mamaami.sa.m svaadati mama sudhira nca pivati sonantaayu.h praapnoti tata.h "se.se.ahni tamaham utthaapayi.syaami|


yadbhak.sya.m svargaadaagacchat tadida.m yanmaannaa.m svaaditvaa yu.smaaka.m pitaro.amriyanta taad.r"sam ida.m bhak.sya.m na bhavati ida.m bhak.sya.m yo bhak.sati sa nitya.m jiivi.syati|


yadi manujasuta.m puurvvavaasasthaanam uurdvva.m gacchanta.m pa"syatha tarhi ki.m bhavi.syati?


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


aha.m svaarthe svaya.m saak.sitva.m dadaami ya"sca mama taato maa.m preritavaan sopi madarthe saak.sya.m dadaati|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


anyalokaanaa.m k.rte yadyapyaha.m prerito na bhaveya.m tathaaca yu.smatk.rte prerito.asmi yata.h prabhunaa mama preritatvapadasya mudraasvaruupaa yuuyamevaadhve|


yato vaya.m pratyak.saan vi.sayaan anuddi"syaapratyak.saan uddi"saama.h| yato heto.h pratyak.savi.sayaa.h k.sa.namaatrasthaayina.h kintvapratyak.saa anantakaalasthaayina.h|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


yata ii"svara eva svakiiyaanurodhaad yu.smanmadhye manaskaamanaa.m karmmasiddhi nca vidadhaati|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


aacaranto yuuya.m kuta.h sa.msaare jiivanta iva bhavatha?


paarthivavi.saye.su na yatamaanaa uurddhvasthavi.saye.su yatadhva.m|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


yata.h sataapena suuryye.noditya t.r.na.m "so.syate tatpu.spa nca bhra"syati tena tasya ruupasya saundaryya.m na"syati tadvad dhaniloko.api sviiyamuu.dhatayaa mlaasyati|


sarvvapraa.nii t.r.naistulyastattejast.r.napu.spavat| t.r.naani pari"su.syati pu.spaa.ni nipatanti ca|


yata.h sa piturii"svaraad gaurava.m pra"sa.msaa nca praaptavaan vi"se.sato mahimayuktatejomadhyaad etaad.r"sii vaa.nii ta.m prati nirgatavatii, yathaa, e.sa mama priyaputra etasmin mama paramasanto.sa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos