योहन 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 yii"susta.m "sayita.m d.r.s.tvaa bahukaalikarogiiti j naatvaa vyaah.rtavaan tva.m ki.m svastho bubhuu.sasi? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 যীশুস্তং শযিতং দৃষ্ট্ৱা বহুকালিকৰোগীতি জ্ঞাৎৱা ৱ্যাহৃতৱান্ ৎৱং কিং স্ৱস্থো বুভূষসি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 যীশুস্তং শযিতং দৃষ্ট্ৱা বহুকালিকরোগীতি জ্ঞাৎৱা ৱ্যাহৃতৱান্ ৎৱং কিং স্ৱস্থো বুভূষসি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ယီၑုသ္တံ ၑယိတံ ဒၖၐ္ဋွာ ဗဟုကာလိကရောဂီတိ ဇ္ဉာတွာ ဝျာဟၖတဝါန် တွံ ကိံ သွသ္ထော ဗုဘူၐသိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 yIzustaM zayitaM dRSTvA bahukAlikarOgIti jnjAtvA vyAhRtavAn tvaM kiM svasthO bubhUSasi? Ver Capítulo |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|