Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 5:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 maanu.saadaha.m saak.sya.m nopek.se tathaapi yuuya.m yathaa paritrayadhve tadartham ida.m vaakya.m vadaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 মানুষাদহং সাক্ষ্যং নোপেক্ষে তথাপি যূযং যথা পৰিত্ৰযধ্ৱে তদৰ্থম্ ইদং ৱাক্যং ৱদামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 মানুষাদহং সাক্ষ্যং নোপেক্ষে তথাপি যূযং যথা পরিত্রযধ্ৱে তদর্থম্ ইদং ৱাক্যং ৱদামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 မာနုၐာဒဟံ သာက္ၐျံ နောပေက္ၐေ တထာပိ ယူယံ ယထာ ပရိတြယဓွေ တဒရ္ထမ် ဣဒံ ဝါကျံ ဝဒါမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|

Ver Capítulo Copiar




योहन 5:34
16 Referencias Cruzadas  

he yiruu"saalam he yiruu"saalam tva.m bhavi.syadvaadino ha.msi tavaantike preritaan prastarairmaarayasi ca, yathaa kukku.tii nijapak.saadha.h sva"saavakaan sa.mg.rhlaati, tathaahamapi tava "si"suun sa.mgrahiitu.m kativaaraan aiccha.m kintu tva.m naiccha.h|


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


kintu madarthe.aparo jana.h saak.sya.m dadaati madarthe tasya yat saak.sya.m tat satyam etadapyaha.m jaanaami|


aha.m maanu.sebhya.h satkaara.m na g.rhlaami|


yii"su.h pratyavocad yadyaha.m sva.m svaya.m sammanye tarhi mama tat sammanana.m kimapi na kintu mama taato ya.m yuuya.m sviiyam ii"svara.m bhaa.sadhve saeva maa.m sammanute|


he bhraatara israayeliiyalokaa yat paritraa.na.m praapnuvanti tadaha.m manasaabhila.san ii"svarasya samiipe praarthaye|


kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha.m vaakyamucyate| taan pratyeva dina.m k.rtsna.m hastau vistaarayaamyaha.m||


kukriyayaa paraajitaa na santa uttamakriyayaa kukriyaa.m paraajayata|


kai"scid avi"svasane k.rte te.saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?


durbbalaan yat pratipadye tadarthamaha.m durbbalaanaa.m k.rte durbbala_ivaabhava.m| ittha.m kenaapi prakaare.na katipayaa lokaa yanmayaa paritraa.na.m praapnuyustadartha.m yo yaad.r"sa aasiit tasya k.rte .aha.m taad.r"sa_ivaabhava.m|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


maanavaanaa.m saak.sya.m yadyasmaabhi rg.rhyate tarhii"svarasya saak.sya.m tasmaadapi "sre.s.tha.m yata.h svaputramadhii"svare.na datta.m saak.syamida.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos