योहन 5:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 aha.m svaya.m kimapi karttu.m na "saknomi yathaa "su.nomi tathaa vicaarayaami mama vicaara nca nyaayya.h yatoha.m sviiyaabhii.s.ta.m nehitvaa matprerayitu.h pituri.s.tam iihe| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari30 अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 অহং স্ৱযং কিমপি কৰ্ত্তুং ন শক্নোমি যথা শুণোমি তথা ৱিচাৰযামি মম ৱিচাৰঞ্চ ন্যায্যঃ যতোহং স্ৱীযাভীষ্টং নেহিৎৱা মৎপ্ৰেৰযিতুঃ পিতুৰিষ্টম্ ঈহে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 অহং স্ৱযং কিমপি কর্ত্তুং ন শক্নোমি যথা শুণোমি তথা ৱিচারযামি মম ৱিচারঞ্চ ন্যায্যঃ যতোহং স্ৱীযাভীষ্টং নেহিৎৱা মৎপ্রেরযিতুঃ পিতুরিষ্টম্ ঈহে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 အဟံ သွယံ ကိမပိ ကရ္တ္တုံ န ၑက္နောမိ ယထာ ၑုဏောမိ တထာ ဝိစာရယာမိ မမ ဝိစာရဉ္စ နျာယျး ယတောဟံ သွီယာဘီၐ္ဋံ နေဟိတွာ မတ္ပြေရယိတုး ပိတုရိၐ္ဋမ် ဤဟေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script30 ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE| Ver Capítulo |