Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tasyaaste.su gha.t.te.su kilaalakampanam apek.sya andhakha nca"su.skaa"ngaadayo bahavo rogi.na.h patantasti.s.thanti sma|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्यास्तेषु घट्टेषु किलालकम्पनम् अपेक्ष्य अन्धखञ्चशुष्काङ्गादयो बहवो रोगिणः पतन्तस्तिष्ठन्ति स्म।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্যাস্তেষু ঘট্টেষু কিলালকম্পনম্ অপেক্ষ্য অন্ধখঞ্চশুষ্কাঙ্গাদযো বহৱো ৰোগিণঃ পতন্তস্তিষ্ঠন্তি স্ম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্যাস্তেষু ঘট্টেষু কিলালকম্পনম্ অপেক্ষ্য অন্ধখঞ্চশুষ্কাঙ্গাদযো বহৱো রোগিণঃ পতন্তস্তিষ্ঠন্তি স্ম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသျာသ္တေၐု ဃဋ္ဋေၐု ကိလာလကမ္ပနမ် အပေက္ၐျ အန္ဓခဉ္စၑုၐ္ကာင်္ဂါဒယော ဗဟဝေါ ရောဂိဏး ပတန္တသ္တိၐ္ဌန္တိ သ္မ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|

Ver Capítulo Copiar




योहन 5:3
12 Referencias Cruzadas  

pa"scaat jananivaho bahuun kha ncaandhamuuka"su.skakaramaanu.saan aadaaya yii"so.h samiipamaagatya taccara.naantike sthaapayaamaasu.h, tata.h saa taan niraamayaan akarot|


tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


yuvaa.m vrajatam andhaa netraa.ni kha njaa"scara.naani ca praapnuvanti, ku.s.thina.h pari.skriyante, badhiraa.h "srava.naani m.rtaa"sca jiivanaani praapnuvanti, daridraa.naa.m samiipe.su susa.mvaada.h pracaaryyate, ya.m prati vighnasvaruupoha.m na bhavaami sa dhanya.h,


tasminnagare me.sanaamno dvaarasya samiipe ibriiyabhaa.sayaa baithesdaa naamnaa pi.skari.nii pa ncagha.t.tayuktaasiit|


yato vi"se.sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para.m ya.h ka"scid rogii prathama.m paaniiyamavaarohat sa eva tatk.sa.naad rogamukto.abhavat|


yad apratyak.sa.m tasya pratyaa"saa.m yadi vaya.m kurvviimahi tarhi dhairyyam avalambya pratiik.saamahe|


he bhraatara.h, yuuya.m prabhoraagamana.m yaavad dhairyyamaalambadhva.m| pa"syata k.r.sivalo bhuume rbahumuulya.m phala.m pratiik.samaa.no yaavat prathamam antima nca v.r.s.tijala.m na praapnoti taavad dhairyyam aalambate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos