Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 5:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 etadarthe yuuyam aa"scaryya.m na manyadhva.m yato yasmin samaye tasya ninaada.m "srutvaa "sma"saanasthaa.h sarvve bahiraagami.syanti samaya etaad.r"sa upasthaasyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 এতদৰ্থে যূযম্ আশ্চৰ্য্যং ন মন্যধ্ৱং যতো যস্মিন্ সমযে তস্য নিনাদং শ্ৰুৎৱা শ্মশানস্থাঃ সৰ্ৱ্ৱে বহিৰাগমিষ্যন্তি সময এতাদৃশ উপস্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 এতদর্থে যূযম্ আশ্চর্য্যং ন মন্যধ্ৱং যতো যস্মিন্ সমযে তস্য নিনাদং শ্রুৎৱা শ্মশানস্থাঃ সর্ৱ্ৱে বহিরাগমিষ্যন্তি সময এতাদৃশ উপস্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဧတဒရ္ထေ ယူယမ် အာၑ္စရျျံ န မနျဓွံ ယတော ယသ္မိန် သမယေ တသျ နိနာဒံ ၑြုတွာ ၑ္မၑာနသ္ထား သရွွေ ဗဟိရာဂမိၐျန္တိ သမယ ဧတာဒၖၑ ဥပသ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|

Ver Capítulo Copiar




योहन 5:28
19 Referencias Cruzadas  

yu.smaabhi.h puna rjanitavya.m mamaitasyaa.m kathaayaam aa"scarya.m maa ma.msthaa.h|


yii"suravocat he yo.sit mama vaakye vi"svasihi yadaa yuuya.m kevala"saile.asmin vaa yiruu"saalam nagare piturbhajana.m na kari.syadhve kaala etaad.r"sa aayaati|


kintu yadaa satyabhaktaa aatmanaa satyaruupe.na ca piturbhajana.m kari.syante samaya etaad.r"sa aayaati, varam idaaniimapi vidyate ; yata etaad.r"so bhatkaan pitaa ce.s.tate|


pitaa putre sneha.m karoti tasmaat svaya.m yadyat karmma karoti tatsarvva.m putra.m dar"sayati ; yathaa ca yu.smaaka.m aa"scaryyaj naana.m jani.syate tadartham itopi mahaakarmma ta.m dar"sayi.syati|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


dhaarmmikaa.naam adhaarmmikaa.naa nca pramiitalokaanaamevotthaana.m bhavi.syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa.m karomi;


tad d.r.s.tvaa pitarastebhyo.akathayat, he israayeliiyalokaa yuuya.m kuto .anenaa"scaryya.m manyadhve? aavaa.m nija"saktyaa yadvaa nijapu.nyena kha njamanu.syamena.m gamitavantaaviti cintayitvaa aavaa.m prati kuto.ananyad.r.s.ti.m kurutha?


aadamaa yathaa sarvve mara.naadhiinaa jaataastathaa khrii.s.tena sarvve jiivayi.syante|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


apara.m k.sudraa mahaanta"sca sarvve m.rtaa mayaa d.r.s.taa.h, te si.mhaasanasyaantike .ati.s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka.m pustakamapi vistiir.na.m| tatra granthe.su yadyat likhita.m tasmaat m.rtaanaam ekaikasya svakriyaanuyaayii vicaara.h k.rta.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos