योहन 4:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 tadaa saa vanitaakathayat he maheccha tarhi mama puna.h piipaasaa yathaa na jaayate toyottolanaaya yathaatraagamana.m na bhavati ca tadartha.m mahya.m tattoya.m dehii| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তৰ্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্ৰাগমনং ন ভৱতি চ তদৰ্থং মহ্যং তত্তোযং দেহী| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তর্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্রাগমনং ন ভৱতি চ তদর্থং মহ্যং তত্তোযং দেহী| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 တဒါ သာ ဝနိတာကထယတ် ဟေ မဟေစ္ဆ တရှိ မမ ပုနး ပီပါသာ ယထာ န ဇာယတေ တောယောတ္တောလနာယ ယထာတြာဂမနံ န ဘဝတိ စ တဒရ္ထံ မဟျံ တတ္တောယံ ဒေဟီ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 tadA sA vanitAkathayat hE mahEccha tarhi mama punaH pIpAsA yathA na jAyatE tOyOttOlanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattOyaM dEhI| Ver Capítulo |