योहन 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 কিন্তু মযা দত্তং পানীযং যঃ পিৱতি স পুনঃ কদাপি তৃষাৰ্ত্তো ন ভৱিষ্যতি| মযা দত্তম্ ইদং তোযং তস্যান্তঃ প্ৰস্ৰৱণৰূপং ভূৎৱা অনন্তাযুৰ্যাৱৎ স্ৰোষ্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 কিন্তু মযা দত্তং পানীযং যঃ পিৱতি স পুনঃ কদাপি তৃষার্ত্তো ন ভৱিষ্যতি| মযা দত্তম্ ইদং তোযং তস্যান্তঃ প্রস্রৱণরূপং ভূৎৱা অনন্তাযুর্যাৱৎ স্রোষ্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ကိန္တု မယာ ဒတ္တံ ပါနီယံ ယး ပိဝတိ သ ပုနး ကဒါပိ တၖၐာရ္တ္တော န ဘဝိၐျတိ၊ မယာ ဒတ္တမ် ဣဒံ တောယံ တသျာန္တး ပြသြဝဏရူပံ ဘူတွာ အနန္တာယုရျာဝတ် သြောၐျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati| Ver Capítulo |