Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tubhya.m yathaartha.m kathayaami, vaya.m yad vidmastad vacma.h ya.mcca pa"syaamastasyaiva saak.sya.m dadma.h kintu yu.smaabhirasmaaka.m saak.sitva.m na g.rhyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তুভ্যং যথাৰ্থং কথযামি, ৱযং যদ্ ৱিদ্মস্তদ্ ৱচ্মঃ যংচ্চ পশ্যামস্তস্যৈৱ সাক্ষ্যং দদ্মঃ কিন্তু যুষ্মাভিৰস্মাকং সাক্ষিৎৱং ন গৃহ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তুভ্যং যথার্থং কথযামি, ৱযং যদ্ ৱিদ্মস্তদ্ ৱচ্মঃ যংচ্চ পশ্যামস্তস্যৈৱ সাক্ষ্যং দদ্মঃ কিন্তু যুষ্মাভিরস্মাকং সাক্ষিৎৱং ন গৃহ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တုဘျံ ယထာရ္ထံ ကထယာမိ, ဝယံ ယဒ် ဝိဒ္မသ္တဒ် ဝစ္မး ယံစ္စ ပၑျာမသ္တသျဲဝ သာက္ၐျံ ဒဒ္မး ကိန္တု ယုၐ္မာဘိရသ္မာကံ သာက္ၐိတွံ န ဂၖဟျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vacmaH yaMcca pazyAmastasyaiva sAkSyaM dadmaH kintu yuSmAbhirasmAkaM sAkSitvaM na gRhyatE|

Ver Capítulo Copiar




योहन 3:11
31 Referencias Cruzadas  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


nijaadhikaara.m sa aagacchat kintu prajaasta.m naag.rhlan|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


yato hetoraha.m svata.h kimapi na kathayaami, ki.m ki.m mayaa kathayitavya.m ki.m samupade.s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|


yo jano mayi na priiyate sa mama kathaa api na g.rhlaati puna"sca yaamimaa.m kathaa.m yuuya.m "s.r.nutha saa kathaa kevalasya mama na kintu mama prerako ya.h pitaa tasyaapi kathaa|


etasya sa.msaarasya kathaayaa.m kathitaayaa.m yadi yuuya.m na vi"svasitha tarhi svargiiyaayaa.m kathaayaa.m katha.m vi"svasi.syatha?


ya.h svarge.asti ya.m ca svargaad avaarohat ta.m maanavatanaya.m vinaa kopi svarga.m naarohat|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


yii"suravaadiid yathaarthataram aha.m kathayaami manuje toyaatmabhyaa.m puna rna jaate sa ii"svarasya raajya.m prave.s.tu.m na "saknoti|


aha.m nijapitu rnaamnaagatosmi tathaapi maa.m na g.rhliitha kintu ka"scid yadi svanaamnaa samaagami.syati tarhi ta.m grahii.syatha|


tadaa yii"su.h pratyavocad upade"soya.m na mama kintu yo maa.m pre.sitavaan tasya|


tadaa yii"su.h pratyuditavaan yadyapi svaarthe.aha.m svaya.m saak.sya.m dadaami tathaapi mat saak.sya.m graahya.m yasmaad aha.m kuta aagatosmi kva yaami ca tadaha.m jaanaami kintu kuta aagatosmi kutra gacchaami ca tad yuuya.m na jaaniitha|


yu.smaasu mayaa bahuvaakya.m vakttavya.m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha.m "srutavaan tadeva jagate kathayaami|


aha.m svapitu.h samiipe yadapa"sya.m tadeva kathayaami tathaa yuuyamapi svapitu.h samiipe yadapa"syata tadeva kurudhve|


tva.m tvarayaa yiruu"saalama.h prati.s.thasva yato lokaamayi tava saak.sya.m na grahii.syanti, maampratyudita.m tasyeda.m vaakyam a"srau.sam|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


apara nca laayadikeyaasthasamite rduuta.m pratiida.m likha, ya aamen arthato vi"svaasya.h satyamaya"sca saak.sii, ii"svarasya s.r.s.teraadi"scaasti sa eva bhaa.sate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos