योहन 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tubhya.m yathaartha.m kathayaami, vaya.m yad vidmastad vacma.h ya.mcca pa"syaamastasyaiva saak.sya.m dadma.h kintu yu.smaabhirasmaaka.m saak.sitva.m na g.rhyate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তুভ্যং যথাৰ্থং কথযামি, ৱযং যদ্ ৱিদ্মস্তদ্ ৱচ্মঃ যংচ্চ পশ্যামস্তস্যৈৱ সাক্ষ্যং দদ্মঃ কিন্তু যুষ্মাভিৰস্মাকং সাক্ষিৎৱং ন গৃহ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তুভ্যং যথার্থং কথযামি, ৱযং যদ্ ৱিদ্মস্তদ্ ৱচ্মঃ যংচ্চ পশ্যামস্তস্যৈৱ সাক্ষ্যং দদ্মঃ কিন্তু যুষ্মাভিরস্মাকং সাক্ষিৎৱং ন গৃহ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တုဘျံ ယထာရ္ထံ ကထယာမိ, ဝယံ ယဒ် ဝိဒ္မသ္တဒ် ဝစ္မး ယံစ္စ ပၑျာမသ္တသျဲဝ သာက္ၐျံ ဒဒ္မး ကိန္တု ယုၐ္မာဘိရသ္မာကံ သာက္ၐိတွံ န ဂၖဟျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vacmaH yaMcca pazyAmastasyaiva sAkSyaM dadmaH kintu yuSmAbhirasmAkaM sAkSitvaM na gRhyatE| Ver Capítulo |