योहन 21:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 tasmaad yii"so.h priyatama"si.sya.h pitaraayaakathayat e.sa prabhu rbhavet, e.sa prabhuriti vaaca.m "srutvaiva "simon nagnataaheto rmatsyadhaari.na uttariiyavastra.m paridhaaya hrada.m pratyudalamphayat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 तस्माद् यीशोः प्रियतमशिष्यः पितरायाकथयत् एष प्रभु र्भवेत्, एष प्रभुरिति वाचं श्रुत्वैव शिमोन् नग्नताहेतो र्मत्स्यधारिण उत्तरीयवस्त्रं परिधाय ह्रदं प्रत्युदलम्फयत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 তস্মাদ্ যীশোঃ প্ৰিযতমশিষ্যঃ পিতৰাযাকথযৎ এষ প্ৰভু ৰ্ভৱেৎ, এষ প্ৰভুৰিতি ৱাচং শ্ৰুৎৱৈৱ শিমোন্ নগ্নতাহেতো ৰ্মৎস্যধাৰিণ উত্তৰীযৱস্ত্ৰং পৰিধায হ্ৰদং প্ৰত্যুদলম্ফযৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 তস্মাদ্ যীশোঃ প্রিযতমশিষ্যঃ পিতরাযাকথযৎ এষ প্রভু র্ভৱেৎ, এষ প্রভুরিতি ৱাচং শ্রুৎৱৈৱ শিমোন্ নগ্নতাহেতো র্মৎস্যধারিণ উত্তরীযৱস্ত্রং পরিধায হ্রদং প্রত্যুদলম্ফযৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 တသ္မာဒ် ယီၑေား ပြိယတမၑိၐျး ပိတရာယာကထယတ် ဧၐ ပြဘု ရ္ဘဝေတ်, ဧၐ ပြဘုရိတိ ဝါစံ ၑြုတွဲဝ ၑိမောန် နဂ္နတာဟေတော ရ္မတ္သျဓာရိဏ ဥတ္တရီယဝသ္တြံ ပရိဓာယ ဟြဒံ ပြတျုဒလမ္ဖယတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 tasmAd yIzOH priyatamaziSyaH pitarAyAkathayat ESa prabhu rbhavEt, ESa prabhuriti vAcaM zrutvaiva zimOn nagnatAhEtO rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat| Ver Capítulo |