Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 21:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tata.h sa dvitiiyavaara.m p.r.s.tavaan he yuunasa.h putra "simon tva.m ki.m mayi priiyase? tata.h sa uktavaan satya.m prabho tvayi priiye.aha.m tad bhavaan jaanaati; tadaa yii"surakathayata tarhi mama me.saga.na.m paalaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ স দ্ৱিতীযৱাৰং পৃষ্টৱান্ হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিং মযি প্ৰীযসে? ততঃ স উক্তৱান্ সত্যং প্ৰভো ৎৱযি প্ৰীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুৰকথযত তৰ্হি মম মেষগণং পালয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ স দ্ৱিতীযৱারং পৃষ্টৱান্ হে যূনসঃ পুত্র শিমোন্ ৎৱং কিং মযি প্রীযসে? ততঃ স উক্তৱান্ সত্যং প্রভো ৎৱযি প্রীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুরকথযত তর্হি মম মেষগণং পালয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး သ ဒွိတီယဝါရံ ပၖၐ္ဋဝါန် ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိံ မယိ ပြီယသေ? တတး သ ဥက္တဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ တရှိ မမ မေၐဂဏံ ပါလယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH sa dvitIyavAraM pRSTavAn hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? tataH sa uktavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayata tarhi mama mESagaNaM pAlaya|

Ver Capítulo Copiar




योहन 21:16
18 Referencias Cruzadas  

sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv.rta.h| he yiihuudiiyade"sasye baitleham tva.m na caavaraa|israayeliiyalokaan me yato ya.h paalayi.syati| taad.rgeko mahaaraajastvanmadhya udbhavi.syatii||


tadaa tatsammukhe sarvvajaatiiyaa janaa sa.mmeli.syanti| tato me.sapaalako yathaa chaagebhyo.aviin p.rthak karoti tathaa sopyekasmaadanyam ittha.m taan p.rthaka k.rtvaaviin


tata.h sa "sapathena punarana"ngiik.rtya kathitavaan, ta.m nara.m na paricinomi|


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


tadaa sa dvaararak.sikaa pitaram avadat tva.m ki.m na tasya maanavasya "si.sya.h? tata.h sovadad aha.m na bhavaami|


"simonpitarasti.s.than vahnitaapa.m sevate, etasmin samaye kiyantastam ap.rcchan tva.m kim etasya janasya "si.syo na? tata.h sopahnutyaabraviid aha.m na bhavaami|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


yata.h puurvva.m yuuya.m bhrama.nakaarime.saa ivaadhva.m kintvadhunaa yu.smaakam aatmanaa.m paalakasyaadhyak.sasya ca samiipa.m pratyaavarttitaa.h|


yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|


yata.h si.mhaasanaadhi.s.thaanakaarii me.sa"saavakastaan caarayi.syati, am.rtatoyaanaa.m prasrava.naanaa.m sannidhi.m taan gamayi.syati ca, ii"svaro.api te.saa.m nayanabhya.h sarvvama"sru pramaark.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos