Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 21:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 bhojane samaapte sati yii"su.h "simonpitara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m kim etebhyodhika.m mayi priiyase? tata.h sa uditavaan satya.m prabho tvayi priiye.aha.m tad bhavaan jaanaati; tadaa yii"surakathayat tarhi mama me.sa"saavakaga.na.m paalaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ভোজনে সমাপ্তে সতি যীশুঃ শিমোন্পিতৰং পৃষ্টৱান্, হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিম্ এতেভ্যোধিকং মযি প্ৰীযসে? ততঃ স উদিতৱান্ সত্যং প্ৰভো ৎৱযি প্ৰীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুৰকথযৎ তৰ্হি মম মেষশাৱকগণং পালয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ভোজনে সমাপ্তে সতি যীশুঃ শিমোন্পিতরং পৃষ্টৱান্, হে যূনসঃ পুত্র শিমোন্ ৎৱং কিম্ এতেভ্যোধিকং মযি প্রীযসে? ততঃ স উদিতৱান্ সত্যং প্রভো ৎৱযি প্রীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুরকথযৎ তর্হি মম মেষশাৱকগণং পালয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဘောဇနေ သမာပ္တေ သတိ ယီၑုး ၑိမောန္ပိတရံ ပၖၐ္ဋဝါန်, ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိမ် ဧတေဘျောဓိကံ မယိ ပြီယသေ? တတး သ ဥဒိတဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ် တရှိ မမ မေၐၑာဝကဂဏံ ပါလယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|

Ver Capítulo Copiar




योहन 21:15
49 Referencias Cruzadas  

ya"sca sute sutaayaa.m vaa mattodhika.m priiyate, seाpi na madarha.h|


tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|


tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


pitarasta.m provaaca, bhavaa.m"scet sarvve.saa.m vighnaruupo bhavati, tathaapi mama na bhavi.syati|


tata.h pitara uditavaan, yadyapi tvayaa sama.m marttavya.m, tathaapi kadaapi tvaa.m na naa"ngiikari.syaami; tathaiva sarvve "si.syaa"scocu.h|


tadaa pitara.h pratibabhaa.se, yadyapi sarvve.saa.m pratyuuho bhavati tathaapi mama naiva bhavi.syati|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


pa"scaat sa ta.m yi"so.h samiipam aanayat| tadaa yii"susta.m d.r.s.tvaavadat tva.m yuunasa.h putra.h "simon kintu tvannaamadheya.m kaiphaa.h vaa pitara.h arthaat prastaro bhavi.syati|


tadaa pitara.h pratyuditavaan, he prabho saamprata.m kuto hetostava pa"scaad gantu.m na "saknomi? tvadartha.m praa.naan daatu.m "saknomi|


yato yuuya.m mayi prema kurutha, tathaaham ii"svarasya samiipaad aagatavaan ityapi pratiitha, tasmaad kaara.naat kaara.naat pitaa svaya.m yu.smaasu priiyate|


anantara.m yii"sustaan avaadiit yuuyamaagatya bhu.mgdhva.m; tadaa saeva prabhuriti j naatatvaat tva.m ka.h? iti pra.s.tu.m "si.syaa.naa.m kasyaapi pragalbhataa naabhavat|


tasmaad yii"so.h priyatama"si.sya.h pitaraayaakathayat e.sa prabhu rbhavet, e.sa prabhuriti vaaca.m "srutvaiva "simon nagnataaheto rmatsyadhaari.na uttariiyavastra.m paridhaaya hrada.m pratyudalamphayat|


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


yato mayaa gamane k.rtaeva durjayaa v.rkaa yu.smaaka.m madhya.m pravi"sya vraja.m prati nirdayataam aacari.syanti,


yo jano.ad.r.dhavi"svaasasta.m yu.smaaka.m sa"ngina.m kuruta kintu sandehavicaaraartha.m nahi|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


tathaa sati yasya k.rte khrii.s.to mamaara tava sa durbbalo bhraataa tava j naanaat ki.m na vina.mk.syati?


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


ye kecit prabhau yii"sukhrii.s.te.ak.saya.m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


yu.smaabhi.h paritraa.naaya v.rddhipraaptyartha.m navajaata"si"subhiriva prak.rta.m vaagdugdha.m pipaasyataa.m|


yata.h puurvva.m yuuya.m bhrama.nakaarime.saa ivaadhva.m kintvadhunaa yu.smaakam aatmanaa.m paalakasyaadhyak.sasya ca samiipa.m pratyaavarttitaa.h|


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos