योहन 21:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 ata.h "simonpitara.h paraav.rtya gatvaa b.rhadbhistripa ncaa"sadadhika"satamatsyai.h paripuur.na.m tajjaalam aak.r.syodatolayat kintvetaavadbhi rmatsyairapi jaala.m naachidyata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 अतः शिमोन्पितरः परावृत्य गत्वा बृहद्भिस्त्रिपञ्चाशदधिकशतमत्स्यैः परिपूर्णं तज्जालम् आकृष्योदतोलयत् किन्त्वेतावद्भि र्मत्स्यैरपि जालं नाछिद्यत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অতঃ শিমোন্পিতৰঃ পৰাৱৃত্য গৎৱা বৃহদ্ভিস্ত্ৰিপঞ্চাশদধিকশতমৎস্যৈঃ পৰিপূৰ্ণং তজ্জালম্ আকৃষ্যোদতোলযৎ কিন্ত্ৱেতাৱদ্ভি ৰ্মৎস্যৈৰপি জালং নাছিদ্যত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অতঃ শিমোন্পিতরঃ পরাৱৃত্য গৎৱা বৃহদ্ভিস্ত্রিপঞ্চাশদধিকশতমৎস্যৈঃ পরিপূর্ণং তজ্জালম্ আকৃষ্যোদতোলযৎ কিন্ত্ৱেতাৱদ্ভি র্মৎস্যৈরপি জালং নাছিদ্যত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အတး ၑိမောန္ပိတရး ပရာဝၖတျ ဂတွာ ဗၖဟဒ္ဘိသ္တြိပဉ္စာၑဒဓိကၑတမတ္သျဲး ပရိပူရ္ဏံ တဇ္ဇာလမ် အာကၖၐျောဒတောလယတ် ကိန္တွေတာဝဒ္ဘိ ရ္မတ္သျဲရပိ ဇာလံ နာဆိဒျတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 ataH zimOnpitaraH parAvRtya gatvA bRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata| Ver Capítulo |