Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 20:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা যীশুৰৱদৎ মাং মা ধৰ, ইদানীং পিতুঃ সমীপে ঊৰ্দ্ধ্ৱগমনং ন কৰোমি কিন্তু যো মম যুষ্মাকঞ্চ পিতা মম যুষ্মাকঞ্চেশ্ৱৰস্তস্য নিকট ঊৰ্দ্ধ্ৱগমনং কৰ্ত্তুম্ উদ্যতোস্মি, ইমাং কথাং ৎৱং গৎৱা মম ভ্ৰাতৃগণং জ্ঞাপয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা যীশুরৱদৎ মাং মা ধর, ইদানীং পিতুঃ সমীপে ঊর্দ্ধ্ৱগমনং ন করোমি কিন্তু যো মম যুষ্মাকঞ্চ পিতা মম যুষ্মাকঞ্চেশ্ৱরস্তস্য নিকট ঊর্দ্ধ্ৱগমনং কর্ত্তুম্ উদ্যতোস্মি, ইমাং কথাং ৎৱং গৎৱা মম ভ্রাতৃগণং জ্ঞাপয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ယီၑုရဝဒတ် မာံ မာ ဓရ, ဣဒါနီံ ပိတုး သမီပေ ဦရ္ဒ္ဓွဂမနံ န ကရောမိ ကိန္တု ယော မမ ယုၐ္မာကဉ္စ ပိတာ မမ ယုၐ္မာကဉ္စေၑွရသ္တသျ နိကဋ ဦရ္ဒ္ဓွဂမနံ ကရ္တ္တုမ် ဥဒျတောသ္မိ, ဣမာံ ကထာံ တွံ ဂတွာ မမ ဘြာတၖဂဏံ ဇ္ဉာပယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|

Ver Capítulo Copiar




योहन 20:17
48 Referencias Cruzadas  

ya.h ka"scit mama svargasthasya pituri.s.ta.m karmma kurute, saeva mama bhraataa bhaginii jananii ca|


tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


tuur.na.m gatvaa tacchi.syaan iti vadata, sa "sma"saanaad udati.s.that, yu.smaakamagre gaaliila.m yaasyati yuuya.m tatra ta.m viik.si.syadhve, pa"syataaha.m vaarttaamimaa.m yu.smaanavaadi.sa.m|


puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara.h" yaamimaa.m kathaa.m stambamadhye ti.s.than ii"svaro muusaamavaadiit m.rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki.m yu.smaabhi rnaapaa.thi?


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


yuuya.m k.sudra.m mahad vaa vasanasampu.taka.m paadukaa"sca maa g.rhliita, maargamadhye kamapi maa namata ca|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


mama pitu g.rhe bahuuni vaasasthaani santi no cet puurvva.m yu.smaan aj naapayi.sya.m yu.smadartha.m sthaana.m sajjayitu.m gacchaami|


aha.m gatvaa punarapi yu.smaaka.m samiipam aagami.syaami mayokta.m vaakyamida.m yuuyam a"srau.s.ta; yadi mayyapre.syadhva.m tarhyaha.m pitu.h samiipa.m gacchaami mamaasyaa.m kathaayaa.m yuuyam ahlaadi.syadhva.m yato mama pitaa mattopi mahaan|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


pitu.h samiipaajjajad aagatosmi jagat parityajya ca punarapi pitu.h samiipa.m gacchaami|


saampratam asmin jagati mamaavasthite.h "se.sam abhavat aha.m tava samiipa.m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te.saamapyekatva.m bhavati tadartha.m yaallokaan mahyam adadaastaan svanaamnaa rak.sa|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


ataeva he pita rjagatyavidyamaane tvayaa saha ti.s.thato mama yo mahimaasiit samprati tava samiipe maa.m ta.m mahimaana.m praapaya|


pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara.m prasaaryya mama kuk.saavarpaya naavi"svasya|


tato yii"suravadad aham alpadinaani yu.smaabhi.h saarddha.m sthitvaa matprerayitu.h samiipa.m yaasyaami|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos