Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tato yii"sustaanavocad yu.smaabhire tasmin mandire naa"site dinatrayamadhye.aha.m tad utthaapayi.syaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততো যীশুস্তানৱোচদ্ যুষ্মাভিৰে তস্মিন্ মন্দিৰে নাশিতে দিনত্ৰযমধ্যেঽহং তদ্ উত্থাপযিষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততো যীশুস্তানৱোচদ্ যুষ্মাভিরে তস্মিন্ মন্দিরে নাশিতে দিনত্রযমধ্যেঽহং তদ্ উত্থাপযিষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတော ယီၑုသ္တာနဝေါစဒ် ယုၐ္မာဘိရေ တသ္မိန် မန္ဒိရေ နာၑိတေ ဒိနတြယမဓျေ'ဟံ တဒ် ဥတ္ထာပယိၐျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatO yIzustAnavOcad yuSmAbhirE tasmin mandirE nAzitE dinatrayamadhyE'haM tad utthApayiSyAmi|

Ver Capítulo Copiar




योहन 2:19
23 Referencias Cruzadas  

yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


he ii"svaramandirabha njaka dinatraye tannirmmaata.h sva.m rak.sa, cettvamii"svarasutastarhi kru"saadavaroha|


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


ida.m karak.rtamandira.m vinaa"sya dinatrayamadhye punaraparam akarak.rta.m mandira.m nirmmaasyaami, iti vaakyam asya mukhaat "srutamasmaabhiriti|


anantara.m maarge ye ye lokaa gamanaagamane cakruste sarvva eva "siraa.msyaandolya nindanto jagadu.h, re mandiranaa"saka re dinatrayamadhye tannirmmaayaka,


manu.syaputre.naava"sya.m bahavo yaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sa nindita.h san ghaatayi.syate t.rtiiyadine utthaasyati ca, yii"su.h "si.syaanupade.s.tumaarabhya kathaamimaa.m spa.s.tamaaca.s.ta|


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


pa"scaad yii"suravadad yu.smaanaha.m yathaarthatara.m vadaami putra.h pitara.m yadyat karmma kurvvanta.m pa"syati tadatirikta.m svecchaata.h kimapi karmma karttu.m na "saknoti| pitaa yat karoti putropi tadeva karoti|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


phalato naasaratiiyayii"su.h sthaanametad ucchinna.m kari.syati muusaasamarpitam asmaaka.m vyavahara.nam anyaruupa.m kari.syati tasyaitaad.r"sii.m kathaa.m vayam a"s.r.numa|


yato.asmaaka.m paapanaa"saartha.m samarpito.asmaaka.m pu.nyapraaptyartha ncotthaapito.abhavat yo.asmaaka.m prabhu ryii"sustasyotthaapayitarii"svare


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


m.rtyuda"saata.h khrii.s.ta utthaapita iti vaarttaa yadi tamadhi gho.syate tarhi m.rtalokaanaam utthiti rnaastiiti vaag yu.smaaka.m madhye kai"scit kuta.h kathyate?


majjane ca tena saarddha.m "sma"saana.m praaptaa.h puna rm.rtaanaa.m madhyaat tasyotthaapayiturii"svarasya "sakte.h phala.m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos