योहन 19:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 san punarapi raajag.rha aagatya yii"su.m p.r.s.tavaan tva.m kutratyo loka.h? kintu yii"sastasya kimapi pratyuttara.m naavadat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 সন্ পুনৰপি ৰাজগৃহ আগত্য যীশুং পৃষ্টৱান্ ৎৱং কুত্ৰত্যো লোকঃ? কিন্তু যীশস্তস্য কিমপি প্ৰত্যুত্তৰং নাৱদৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 সন্ পুনরপি রাজগৃহ আগত্য যীশুং পৃষ্টৱান্ ৎৱং কুত্রত্যো লোকঃ? কিন্তু যীশস্তস্য কিমপি প্রত্যুত্তরং নাৱদৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 သန် ပုနရပိ ရာဇဂၖဟ အာဂတျ ယီၑုံ ပၖၐ္ဋဝါန် တွံ ကုတြတျော လောကး? ကိန္တု ယီၑသ္တသျ ကိမပိ ပြတျုတ္တရံ နာဝဒတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat| Ver Capítulo |
1# tata.h piilaat kathitavaana tva.m ki.m mayaa saarddha.m na sa.mlapi.syasi ? tvaa.m kru"se vedhitu.m vaa mocayitu.m "sakti rmamaaste iti ki.m tva.m na jaanaasi ? tadaa yii"su.h pratyavadad ii"svare.naadaŸा.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|