Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tadaa pradhaanayaajakaa.h padaataya"sca ta.m d.r.s.tvaa, ena.m kru"se vidha, ena.m kru"se vidha, ityuktvaa ravitu.m aarabhanta| tata.h piilaata.h kathitavaan yuuya.m svayam ena.m niitvaa kru"se vidhata, aham etasya kamapyaparaadha.m na praaptavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तदा प्रधानयाजकाः पदातयश्च तं दृष्ट्वा, एनं क्रुशे विध, एनं क्रुशे विध, इत्युक्त्वा रवितुं आरभन्त। ततः पीलातः कथितवान् यूयं स्वयम् एनं नीत्वा क्रुशे विधत, अहम् एतस्य कमप्यपराधं न प्राप्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তদা প্ৰধানযাজকাঃ পদাতযশ্চ তং দৃষ্ট্ৱা, এনং ক্ৰুশে ৱিধ, এনং ক্ৰুশে ৱিধ, ইত্যুক্ত্ৱা ৰৱিতুং আৰভন্ত| ততঃ পীলাতঃ কথিতৱান্ যূযং স্ৱযম্ এনং নীৎৱা ক্ৰুশে ৱিধত, অহম্ এতস্য কমপ্যপৰাধং ন প্ৰাপ্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তদা প্রধানযাজকাঃ পদাতযশ্চ তং দৃষ্ট্ৱা, এনং ক্রুশে ৱিধ, এনং ক্রুশে ৱিধ, ইত্যুক্ত্ৱা রৱিতুং আরভন্ত| ততঃ পীলাতঃ কথিতৱান্ যূযং স্ৱযম্ এনং নীৎৱা ক্রুশে ৱিধত, অহম্ এতস্য কমপ্যপরাধং ন প্রাপ্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တဒါ ပြဓာနယာဇကား ပဒါတယၑ္စ တံ ဒၖၐ္ဋွာ, ဧနံ ကြုၑေ ဝိဓ, ဧနံ ကြုၑေ ဝိဓ, ဣတျုက္တွာ ရဝိတုံ အာရဘန္တ၊ တတး ပီလာတး ကထိတဝါန် ယူယံ သွယမ် ဧနံ နီတွာ ကြုၑေ ဝိဓတ, အဟမ် ဧတသျ ကမပျပရာဓံ န ပြာပ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzE vidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, aham Etasya kamapyaparAdhaM na prAptavAn|

Ver Capítulo Copiar




योहन 19:6
15 Referencias Cruzadas  

kintu "se.se ki.m bhavi.syatiiti vettu.m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya daasai.h sahita upaavi"sat|


tadaa piilaata.h papraccha, tarhi ya.m khrii.s.ta.m vadanti, ta.m yii"su.m ki.m kari.syaami? sarvve kathayaamaasu.h, sa kru"sena vidhyataa.m|


tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa.m samak.sa.m toyamaadaaya karau prak.saalyaavocat, etasya dhaarmmikamanu.syasya "so.nitapaate nirdo.so.aha.m, yu.smaabhireva tad budhyataa.m|


tadaa piilaata.h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha.m naaptavaan|


tadaa sa yihuudaa.h sainyaga.na.m pradhaanayaajakaanaa.m phiruu"sinaa nca padaatiga.na nca g.rhiitvaa pradiipaan ulkaan astraa.ni caadaaya tasmin sthaana upasthitavaan|


tata.h piilaato.avadad yuuyamena.m g.rhiitvaa sve.saa.m vyavasthayaa vicaarayata| tadaa yihuudiiyaa.h pratyavadan kasyaapi manu.syasya praa.nada.n.da.m karttu.m naasmaakam adhikaaro.asti|


tadaa satya.m ki.m? etaa.m kathaa.m pa.s.tvaa piilaata.h punarapi bahirgatvaa yihuudiiyaan abhaa.sata, aha.m tasya kamapyaparaadha.m na praapnomi|


kintu ena.m duuriikuru, ena.m duuriikuru, ena.m kru"se vidha, iti kathaa.m kathayitvaa te ravitum aarabhanta; tadaa piilaata.h kathitavaan yu.smaaka.m raajaana.m ki.m kru"se vedhi.syaami? pradhaanayaajakaa uttaram avadan kaisara.m vinaa kopi raajaasmaaka.m naasti|


tadaa piilaata.h punarapi bahirgatvaa lokaan avadat, asya kamapyaparaadha.m na labhe.aha.m, pa"syata tad yu.smaan j naapayitu.m yu.smaaka.m sannidhau bahirenam aanayaami|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos