योहन 19:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 tadaa pradhaanayaajakaa.h padaataya"sca ta.m d.r.s.tvaa, ena.m kru"se vidha, ena.m kru"se vidha, ityuktvaa ravitu.m aarabhanta| tata.h piilaata.h kathitavaan yuuya.m svayam ena.m niitvaa kru"se vidhata, aham etasya kamapyaparaadha.m na praaptavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 तदा प्रधानयाजकाः पदातयश्च तं दृष्ट्वा, एनं क्रुशे विध, एनं क्रुशे विध, इत्युक्त्वा रवितुं आरभन्त। ततः पीलातः कथितवान् यूयं स्वयम् एनं नीत्वा क्रुशे विधत, अहम् एतस्य कमप्यपराधं न प्राप्तवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 তদা প্ৰধানযাজকাঃ পদাতযশ্চ তং দৃষ্ট্ৱা, এনং ক্ৰুশে ৱিধ, এনং ক্ৰুশে ৱিধ, ইত্যুক্ত্ৱা ৰৱিতুং আৰভন্ত| ততঃ পীলাতঃ কথিতৱান্ যূযং স্ৱযম্ এনং নীৎৱা ক্ৰুশে ৱিধত, অহম্ এতস্য কমপ্যপৰাধং ন প্ৰাপ্তৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 তদা প্রধানযাজকাঃ পদাতযশ্চ তং দৃষ্ট্ৱা, এনং ক্রুশে ৱিধ, এনং ক্রুশে ৱিধ, ইত্যুক্ত্ৱা রৱিতুং আরভন্ত| ততঃ পীলাতঃ কথিতৱান্ যূযং স্ৱযম্ এনং নীৎৱা ক্রুশে ৱিধত, অহম্ এতস্য কমপ্যপরাধং ন প্রাপ্তৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တဒါ ပြဓာနယာဇကား ပဒါတယၑ္စ တံ ဒၖၐ္ဋွာ, ဧနံ ကြုၑေ ဝိဓ, ဧနံ ကြုၑေ ဝိဓ, ဣတျုက္တွာ ရဝိတုံ အာရဘန္တ၊ တတး ပီလာတး ကထိတဝါန် ယူယံ သွယမ် ဧနံ နီတွာ ကြုၑေ ဝိဓတ, အဟမ် ဧတသျ ကမပျပရာဓံ န ပြာပ္တဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzE vidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, aham Etasya kamapyaparAdhaM na prAptavAn| Ver Capítulo |