योहन 19:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 tata.h para.m yii"su.h ka.n.takamuku.tavaan vaarttaakiivar.navasanavaa.m"sca bahiraagacchat| tata.h piilaata uktavaan ena.m manu.sya.m pa"syata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari5 ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 ততঃ পৰং যীশুঃ কণ্টকমুকুটৱান্ ৱাৰ্ত্তাকীৱৰ্ণৱসনৱাংশ্চ বহিৰাগচ্ছৎ| ততঃ পীলাত উক্তৱান্ এনং মনুষ্যং পশ্যত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 ততঃ পরং যীশুঃ কণ্টকমুকুটৱান্ ৱার্ত্তাকীৱর্ণৱসনৱাংশ্চ বহিরাগচ্ছৎ| ততঃ পীলাত উক্তৱান্ এনং মনুষ্যং পশ্যত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 တတး ပရံ ယီၑုး ကဏ္ဋကမုကုဋဝါန် ဝါရ္တ္တာကီဝရ္ဏဝသနဝါံၑ္စ ဗဟိရာဂစ္ဆတ်၊ တတး ပီလာတ ဥက္တဝါန် ဧနံ မနုၐျံ ပၑျတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script5 tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn EnaM manuSyaM pazyata| Ver Capítulo |