Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 yo jano.asya saak.sya.m dadaati sa svaya.m d.r.s.tavaan tasyeda.m saak.sya.m satya.m tasya kathaa yu.smaaka.m vi"svaasa.m janayitu.m yogyaa tat sa jaanaati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 यो जनोऽस्य साक्ष्यं ददाति स स्वयं दृष्टवान् तस्येदं साक्ष्यं सत्यं तस्य कथा युष्माकं विश्वासं जनयितुं योग्या तत् स जानाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যো জনোঽস্য সাক্ষ্যং দদাতি স স্ৱযং দৃষ্টৱান্ তস্যেদং সাক্ষ্যং সত্যং তস্য কথা যুষ্মাকং ৱিশ্ৱাসং জনযিতুং যোগ্যা তৎ স জানাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যো জনোঽস্য সাক্ষ্যং দদাতি স স্ৱযং দৃষ্টৱান্ তস্যেদং সাক্ষ্যং সত্যং তস্য কথা যুষ্মাকং ৱিশ্ৱাসং জনযিতুং যোগ্যা তৎ স জানাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယော ဇနော'သျ သာက္ၐျံ ဒဒါတိ သ သွယံ ဒၖၐ္ဋဝါန် တသျေဒံ သာက္ၐျံ သတျံ တသျ ကထာ ယုၐ္မာကံ ဝိၑွာသံ ဇနယိတုံ ယောဂျာ တတ် သ ဇာနာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|

Ver Capítulo Copiar




योहन 19:35
15 Referencias Cruzadas  

kintu yuuya.m yathaa pratiitha tadarthamaha.m tatra na sthitavaan ityasmaad yu.smannimittam aahlaaditoha.m, tathaapi tasya samiipe yaama|


tva.m satata.m "s.r.no.si tadapyaha.m jaanaami, kintu tva.m maa.m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida.m vaakya.m vadaami|


tasyaa gha.tanaayaa.h samaye yathaa yu.smaaka.m "sraddhaa jaayate tadartham aha.m tasyaa gha.tanaayaa.h puurvvam idaanii.m yu.smaan etaa.m vaarttaa.m vadaami|


yuuya.m prathamamaarabhya mayaa saarddha.m ti.s.thatha tasmaaddheto ryuuyamapi pramaa.na.m daasyatha|


tato yii"su.h svamaatara.m priyatama"si.sya nca samiipe da.n.daayamaanau vilokya maataram avadat, he yo.sid ena.m tava putra.m pa"sya,


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


yo jana etaani sarvvaa.ni likhitavaan atra saak.sya nca dattavaan saeva sa "si.sya.h, tasya saak.sya.m pramaa.namiti vaya.m jaaniima.h|


vaya nca yihuudiiyade"se yiruu"saalamnagare ca tena k.rtaanaa.m sarvve.saa.m karmma.naa.m saak.si.no bhavaama.h| lokaasta.m kru"se viddhvaa hatavanta.h,


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


khrii.s.tasya kle"saanaa.m saak.sii prakaa"si.syamaa.nasya prataapasyaa.m"sii praaciina"scaaha.m yu.smaaka.m praaciinaan viniiyeda.m vadaami|


ii"svaraputrasya naamni yu.smaan pratyetaani mayaa likhitaani tasyaabhipraayo .aya.m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca|


diimiitriyasya pak.se sarvvai.h saak.syam adaayi vi"se.sata.h satyamatenaapi, vayamapi tatpak.se saak.sya.m dadma.h, asmaaka nca saak.sya.m satyameveti yuuya.m jaaniitha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos