Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 pa"scaad eko yoddhaa "suulaaghaatena tasya kuk.sim avidhat tatk.sa.naat tasmaad rakta.m jala nca niragacchat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 পশ্চাদ্ একো যোদ্ধা শূলাঘাতেন তস্য কুক্ষিম্ অৱিধৎ তৎক্ষণাৎ তস্মাদ্ ৰক্তং জলঞ্চ নিৰগচ্ছৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 পশ্চাদ্ একো যোদ্ধা শূলাঘাতেন তস্য কুক্ষিম্ অৱিধৎ তৎক্ষণাৎ তস্মাদ্ রক্তং জলঞ্চ নিরগচ্ছৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ပၑ္စာဒ် ဧကော ယောဒ္ဓါ ၑူလာဃာတေန တသျ ကုက္ၐိမ် အဝိဓတ် တတ္က္ၐဏာတ် တသ္မာဒ် ရက္တံ ဇလဉ္စ နိရဂစ္ဆတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalanjca niragacchat|

Ver Capítulo Copiar




योहन 19:34
23 Referencias Cruzadas  

tadanantara.m nistaarotsavasyaayojanadinaat pare.ahani pradhaanayaajakaa.h phiruu"sina"sca militvaa piilaatamupaagatyaakathayan,


kintu yii"so.h sannidhi.m gatvaa sa m.rta iti d.r.s.tvaa tasya paadau naabha njan|


ityuktvaa nijahasta.m kuk.si nca dar"sitavaan, tata.h "si.syaa.h prabhu.m d.r.s.tvaa h.r.s.taa abhavan|


ataeva kuto vilambase? prabho rnaamnaa praarthya nijapaapaprak.saalanaartha.m majjanaaya samutti.s.tha|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


yuuya ncaiva.mvidhaa lokaa aasta kintu prabho ryii"so rnaamnaasmadii"svarasyaatmanaa ca yuuya.m prak.saalitaa.h paavitaa.h sapu.nyiik.rtaa"sca|


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


v.r.sachaagaanaa.m rudhire.na gaviibhasmana.h prak.sepe.na ca yadya"sucilokaa.h "saariiri"sucitvaaya puuyante,


apara.m vyavasthaanusaare.na praaya"sa.h sarvvaa.ni rudhire.na pari.skriyante rudhirapaata.m vinaa paapamocana.m na bhavati ca|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


so.abhi.siktastraataa yii"sustoyarudhiraabhyaam aagata.h kevala.m toyena nahi kintu toyarudhiraabhyaam, aatmaa ca saak.sii bhavati yata aatmaa satyataasvaruupa.h|


tathaa p.rthivyaam aatmaa toya.m rudhira nca trii.nyetaani saak.sya.m dadaati te.saa.m trayaa.naam ekatva.m bhavati ca|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos