Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tadaa yii"suramlarasa.m g.rhiitvaa sarvva.m siddham iti kathaa.m kathayitvaa mastaka.m namayan praa.naan paryyatyajat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদা যীশুৰম্লৰসং গৃহীৎৱা সৰ্ৱ্ৱং সিদ্ধম্ ইতি কথাং কথযিৎৱা মস্তকং নমযন্ প্ৰাণান্ পৰ্য্যত্যজৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদা যীশুরম্লরসং গৃহীৎৱা সর্ৱ্ৱং সিদ্ধম্ ইতি কথাং কথযিৎৱা মস্তকং নমযন্ প্রাণান্ পর্য্যত্যজৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါ ယီၑုရမ္လရသံ ဂၖဟီတွာ သရွွံ သိဒ္ဓမ် ဣတိ ကထာံ ကထယိတွာ မသ္တကံ နမယန် ပြာဏာန် ပရျျတျဇတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|

Ver Capítulo Copiar




योहन 19:30
28 Referencias Cruzadas  

ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


yii"su.h punarucairaahuuya praa.naan jahau|


tadaanii.m yii"su.h pratyavocat; iidaaniim anumanyasva, yata ittha.m sarvvadharmmasaadhanam asmaaka.m karttavya.m, tata.h so.anvamanyata|


atha yii"suruccai.h samaahuuya praa.naan jahau|


yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|


tato yii"suruccairuvaaca, he pita rmamaatmaana.m tava kare samarpaye, ityuktvaa sa praa.naan jahau|


ahameva satyame.sapaalako yastu satyo me.sapaalaka.h sa me.saartha.m praa.natyaaga.m karoti;


ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|


tva.m yasya karmma.no bhaara.m mahya.m dattavaan, tat sampanna.m k.rtvaa jagatyasmin tava mahimaana.m praakaa"saya.m|


anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


khrii.s.ta ekaikavi"svaasijanaaya pu.nya.m daatu.m vyavasthaayaa.h phalasvaruupo bhavati|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


yuuya.m yat naviina"saktusvaruupaa bhaveta tadartha.m puraatana.m ki.nvam avamaarjjata yato yu.smaabhi.h ki.nva"suunyai rbhavitavya.m| aparam asmaaka.m nistaarotsaviiyame.sa"saavako ya.h khrii.s.ta.h so.asmadartha.m baliik.rto .abhavat|


ittha.m naramuurttim aa"sritya namrataa.m sviik.rtya m.rtyorarthata.h kru"siiyam.rtyoreva bhogaayaaj naagraahii babhuuva|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


apara.m vyavasthaanusaare.na praaya"sa.h sarvvaa.ni rudhire.na pari.skriyante rudhirapaata.m vinaa paapamocana.m na bhavati ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos