योहन 19:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script28 anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari28 अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script28 অনন্তৰং সৰ্ৱ্ৱং কৰ্ম্মাধুনা সম্পন্নমভূৎ যীশুৰিতি জ্ঞাৎৱা ধৰ্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদৰ্থম্ অকথযৎ মম পিপাসা জাতা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script28 অনন্তরং সর্ৱ্ৱং কর্ম্মাধুনা সম্পন্নমভূৎ যীশুরিতি জ্ঞাৎৱা ধর্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদর্থম্ অকথযৎ মম পিপাসা জাতা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script28 အနန္တရံ သရွွံ ကရ္မ္မာဓုနာ သမ္ပန္နမဘူတ် ယီၑုရိတိ ဇ္ဉာတွာ ဓရ္မ္မပုသ္တကသျ ဝစနံ ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထမ် အကထယတ် မမ ပိပါသာ ဇာတာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script28 anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA| Ver Capítulo |