योहन 19:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 tadaarabhya piilaatasta.m mocayitu.m ce.s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima.m maanava.m tyajasi tarhi tva.m kaisarasya mitra.m na bhavasi, yo jana.h sva.m raajaana.m vakti saeva kaimarasya viruddhaa.m kathaa.m kathayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 তদাৰভ্য পীলাতস্তং মোচযিতুং চেষ্টিতৱান্ কিন্তু যিহূদীযা ৰুৱন্তো ৱ্যাহৰন্ যদীমং মানৱং ত্যজসি তৰ্হি ৎৱং কৈসৰস্য মিত্ৰং ন ভৱসি, যো জনঃ স্ৱং ৰাজানং ৱক্তি সএৱ কৈমৰস্য ৱিৰুদ্ধাং কথাং কথযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 তদারভ্য পীলাতস্তং মোচযিতুং চেষ্টিতৱান্ কিন্তু যিহূদীযা রুৱন্তো ৱ্যাহরন্ যদীমং মানৱং ত্যজসি তর্হি ৎৱং কৈসরস্য মিত্রং ন ভৱসি, যো জনঃ স্ৱং রাজানং ৱক্তি সএৱ কৈমরস্য ৱিরুদ্ধাং কথাং কথযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 တဒါရဘျ ပီလာတသ္တံ မောစယိတုံ စေၐ္ဋိတဝါန် ကိန္တု ယိဟူဒီယာ ရုဝန္တော ဝျာဟရန် ယဒီမံ မာနဝံ တျဇသိ တရှိ တွံ ကဲသရသျ မိတြံ န ဘဝသိ, ယော ဇနး သွံ ရာဇာနံ ဝက္တိ သဧဝ ကဲမရသျ ဝိရုဒ္ဓါံ ကထာံ ကထယတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati| Ver Capítulo |