योहन 19:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tadaa yii"su.h pratyavadad ii"svare.naadatta.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তদা যীশুঃ প্ৰত্যৱদদ্ ঈশ্ৱৰেণাদত্তং মমোপৰি তৱ কিমপ্যধিপতিৎৱং ন ৱিদ্যতে, তথাপি যো জনো মাং তৱ হস্তে সমাৰ্পযৎ তস্য মহাপাতকং জাতম্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তদা যীশুঃ প্রত্যৱদদ্ ঈশ্ৱরেণাদত্তং মমোপরি তৱ কিমপ্যধিপতিৎৱং ন ৱিদ্যতে, তথাপি যো জনো মাং তৱ হস্তে সমার্পযৎ তস্য মহাপাতকং জাতম্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တဒါ ယီၑုး ပြတျဝဒဒ် ဤၑွရေဏာဒတ္တံ မမောပရိ တဝ ကိမပျဓိပတိတွံ န ဝိဒျတေ, တထာပိ ယော ဇနော မာံ တဝ ဟသ္တေ သမာရ္ပယတ် တသျ မဟာပါတကံ ဇာတမ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam| Ver Capítulo |
1# tata.h piilaat kathitavaana tva.m ki.m mayaa saarddha.m na sa.mlapi.syasi ? tvaa.m kru"se vedhitu.m vaa mocayitu.m "sakti rmamaaste iti ki.m tva.m na jaanaasi ? tadaa yii"su.h pratyavadad ii"svare.naadaŸा.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|