योहन 18:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script31 tata.h piilaato.avadad yuuyamena.m g.rhiitvaa sve.saa.m vyavasthayaa vicaarayata| tadaa yihuudiiyaa.h pratyavadan kasyaapi manu.syasya praa.nada.n.da.m karttu.m naasmaakam adhikaaro.asti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari31 ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script31 ততঃ পীলাতোঽৱদদ্ যূযমেনং গৃহীৎৱা স্ৱেষাং ৱ্যৱস্থযা ৱিচাৰযত| তদা যিহূদীযাঃ প্ৰত্যৱদন্ কস্যাপি মনুষ্যস্য প্ৰাণদণ্ডং কৰ্ত্তুং নাস্মাকম্ অধিকাৰোঽস্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script31 ততঃ পীলাতোঽৱদদ্ যূযমেনং গৃহীৎৱা স্ৱেষাং ৱ্যৱস্থযা ৱিচারযত| তদা যিহূদীযাঃ প্রত্যৱদন্ কস্যাপি মনুষ্যস্য প্রাণদণ্ডং কর্ত্তুং নাস্মাকম্ অধিকারোঽস্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script31 တတး ပီလာတော'ဝဒဒ် ယူယမေနံ ဂၖဟီတွာ သွေၐာံ ဝျဝသ္ထယာ ဝိစာရယတ၊ တဒါ ယိဟူဒီယား ပြတျဝဒန် ကသျာပိ မနုၐျသျ ပြာဏဒဏ္ဍံ ကရ္တ္တုံ နာသ္မာကမ် အဓိကာရော'သ္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script31 tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti| Ver Capítulo |