Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 18:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 সন্ প্ৰত্যুক্তৱান্ সৰ্ৱ্ৱলোকানাং সমক্ষং কথামকথযং গুপ্তং কামপি কথাং ন কথযিৎৱা যৎ স্থানং যিহূদীযাঃ সততং গচ্ছন্তি তত্ৰ ভজনগেহে মন্দিৰে চাশিক্ষযং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 সন্ প্রত্যুক্তৱান্ সর্ৱ্ৱলোকানাং সমক্ষং কথামকথযং গুপ্তং কামপি কথাং ন কথযিৎৱা যৎ স্থানং যিহূদীযাঃ সততং গচ্ছন্তি তত্র ভজনগেহে মন্দিরে চাশিক্ষযং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သန် ပြတျုက္တဝါန် သရွွလောကာနာံ သမက္ၐံ ကထာမကထယံ ဂုပ္တံ ကာမပိ ကထာံ န ကထယိတွာ ယတ် သ္ထာနံ ယိဟူဒီယား သတတံ ဂစ္ဆန္တိ တတြ ဘဇနဂေဟေ မန္ဒိရေ စာၑိက္ၐယံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|

Ver Capítulo Copiar




योहन 18:20
25 Referencias Cruzadas  

ata.h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta.hpure vidyate, etadvaakya uktepi maa pratiita|


tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;


tadaa mahaayaajako nijavasana.m chittvaa jagaada, e.sa ii"svara.m ninditavaan, asmaakamaparasaak.sye.na ki.m prayojana.m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa.m "srutavanta.h,


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


tasmaat pitarastasya hastau dh.rtvaa ta.m tarjjitavaan|


apara nca sa divaa mandira upadi"sya raacai jaitunaadri.m gatvaati.s.that|


sa te.saa.m bhajanag.rhe.su upadi"sya sarvvai.h pra"sa.msito babhuuva|


matta.h kuta.h p.rcchasi? ye janaa madupade"sam a"s.r.nvan taaneva p.rccha yadyad avada.m te tat jaaninta|


yadaa kapharnaahuum puryyaa.m bhajanagehe upaadi"sat tadaa kathaa etaa akathayat|


tata.h param utsavasya madhyasamaye yii"su rmandira.m gatvaa samupadi"sati sma|


kintu pa"syata nirbhaya.h san kathaa.m kathayati tathaapi kimapi a vadantyete ayamevaabhi.siktto bhavatiiti ni"scita.m kimadhipatayo jaananti?


tadaa yii"su rmadhyemandiram upadi"san uccai.hkaaram ukttavaan yuuya.m ki.m maa.m jaaniitha? kasmaaccaagatosmi tadapi ki.m jaaniitha? naaha.m svata aagatosmi kintu ya.h satyavaadii saeva maa.m pre.sitavaan yuuya.m ta.m na jaaniitha|


ya.h ka"scit svaya.m pracikaa"si.sati sa kadaapi gupta.m karmma na karoti yadiid.r"sa.m karmma karo.si tarhi jagati nija.m paricaayaya|


tata.h sarvve.su loke.su tasya samiipa aagate.su sa upavi"sya taan upade.s.tum aarabhata|


yu.smaasu mayaa bahuvaakya.m vakttavya.m vicaarayitavya nca kintu matprerayitaa satyavaadii tasya samiipe yadaha.m "srutavaan tadeva jagate kathayaami|


yasya saak.saad ak.sobha.h san kathaa.m kathayaami sa raajaa tadv.rttaanta.m jaanaati tasya samiipe kimapi gupta.m neti mayaa ni"scita.m budhyate yatastad vijane na k.rta.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos