योहन 18:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 tata.h para.m yatsthaane daasaa.h padaataya"sca "siitahetora"ngaarai rvahni.m prajvaalya taapa.m sevitavantastatsthaane pitarasti.s.than tai.h saha vahnitaapa.m sevitum aarabhata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 ততঃ পৰং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোৰঙ্গাৰৈ ৰ্ৱহ্নিং প্ৰজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতৰস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আৰভত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 ততঃ পরং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোরঙ্গারৈ র্ৱহ্নিং প্রজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতরস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আরভত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 တတး ပရံ ယတ္သ္ထာနေ ဒါသား ပဒါတယၑ္စ ၑီတဟေတောရင်္ဂါရဲ ရွဟ္နိံ ပြဇွာလျ တာပံ သေဝိတဝန္တသ္တတ္သ္ထာနေ ပိတရသ္တိၐ္ဌန် တဲး သဟ ဝဟ္နိတာပံ သေဝိတုမ် အာရဘတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata| Ver Capítulo |