Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 17:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মহ্যং যমুপদেশম্ অদদা অহমপি তেভ্যস্তমুপদেশম্ অদদাং তেপি তমগৃহ্লন্ ৎৱত্তোহং নিৰ্গত্য ৎৱযা প্ৰেৰিতোভৱম্ অত্ৰ চ ৱ্যশ্ৱসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মহ্যং যমুপদেশম্ অদদা অহমপি তেভ্যস্তমুপদেশম্ অদদাং তেপি তমগৃহ্লন্ ৎৱত্তোহং নির্গত্য ৎৱযা প্রেরিতোভৱম্ অত্র চ ৱ্যশ্ৱসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မဟျံ ယမုပဒေၑမ် အဒဒါ အဟမပိ တေဘျသ္တမုပဒေၑမ် အဒဒါံ တေပိ တမဂၖဟ္လန် တွတ္တောဟံ နိရ္ဂတျ တွယာ ပြေရိတောဘဝမ် အတြ စ ဝျၑွသန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzam adadAM tEpi tamagRhlan tvattOhaM nirgatya tvayA prEritObhavam atra ca vyazvasan|

Ver Capítulo Copiar




योहन 17:8
31 Referencias Cruzadas  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


yato hetoraha.m svata.h kimapi na kathayaami, ki.m ki.m mayaa kathayitavya.m ki.m samupade.s.tavya nca iti matprerayitaa pitaa maamaaj naapayat|


aha.m pitari ti.s.thaami pitaa mayi ti.s.thatiiti ki.m tva.m na pratya.si? aha.m yadvaakya.m vadaami tat svato na vadaami kintu ya.h pitaa mayi viraajate sa eva sarvvakarmmaa.ni karaati|


adyaarabhya yu.smaan daasaan na vadi.syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu.h samiipe yadyad a"s.r.nava.m tat sarvva.m yuu.smaan aj naapayam tatkaara.naad yu.smaan mitraa.ni proktavaan|


yato yuuya.m mayi prema kurutha, tathaaham ii"svarasya samiipaad aagatavaan ityapi pratiitha, tasmaad kaara.naat kaara.naat pitaa svaya.m yu.smaasu priiyate|


bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|


tavopade"sa.m tebhyo.adadaa.m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te.saamapi sambandhaabhaavaaj jagato lokaastaan .rtiiyante|


tva.m yathaa maa.m jagati prairayastathaahamapi taan jagati prairaya.m|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


kintu yo g.rhlaati sa ii"svarasya satyavaaditva.m mudraa"ngita.m karoti|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


prabhuto ya upade"so mayaa labdho yu.smaasu samarpita"sca sa e.sa.h|


he bhraatara.h, ya.h susa.mvaado mayaa yu.smatsamiipe nivedito yuuya nca ya.m g.rhiitavanta aa"sritavanta"sca ta.m puna ryu.smaan vij naapayaami|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos