Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 17:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 saampratam asmin jagati mamaavasthite.h "se.sam abhavat aha.m tava samiipa.m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te.saamapyekatva.m bhavati tadartha.m yaallokaan mahyam adadaastaan svanaamnaa rak.sa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 साम्प्रतम् अस्मिन् जगति ममावस्थितेः शेषम् अभवत् अहं तव समीपं गच्छामि किन्तु ते जगति स्थास्यन्ति; हे पवित्र पितरावयो र्यथैकत्वमास्ते तथा तेषामप्येकत्वं भवति तदर्थं याल्लोकान् मह्यम् अददास्तान् स्वनाम्ना रक्ष।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সাম্প্ৰতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্ৰ পিতৰাৱযো ৰ্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদৰ্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না ৰক্ষ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সাম্প্রতম্ অস্মিন্ জগতি মমাৱস্থিতেঃ শেষম্ অভৱৎ অহং তৱ সমীপং গচ্ছামি কিন্তু তে জগতি স্থাস্যন্তি; হে পৱিত্র পিতরাৱযো র্যথৈকৎৱমাস্তে তথা তেষামপ্যেকৎৱং ভৱতি তদর্থং যাল্লোকান্ মহ্যম্ অদদাস্তান্ স্ৱনাম্না রক্ষ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သာမ္ပြတမ် အသ္မိန် ဇဂတိ မမာဝသ္ထိတေး ၑေၐမ် အဘဝတ် အဟံ တဝ သမီပံ ဂစ္ဆာမိ ကိန္တု တေ ဇဂတိ သ္ထာသျန္တိ; ဟေ ပဝိတြ ပိတရာဝယော ရျထဲကတွမာသ္တေ တထာ တေၐာမပျေကတွံ ဘဝတိ တဒရ္ထံ ယာလ္လောကာန် မဟျမ် အဒဒါသ္တာန် သွနာမ္နာ ရက္ၐ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sAmpratam asmin jagati mamAvasthitEH zESam abhavat ahaM tava samIpaM gacchAmi kintu tE jagati sthAsyanti; hE pavitra pitarAvayO ryathaikatvamAstE tathA tESAmapyEkatvaM bhavati tadarthaM yAllOkAn mahyam adadAstAn svanAmnA rakSa|

Ver Capítulo Copiar




योहन 17:11
48 Referencias Cruzadas  

pa"syata, v.rkayuuthamadhye me.sa.h yathaavistathaa yu.smaana prahi.nomi, tasmaad yuuyam ahiriva satarkaa.h kapotaaivaahi.msakaa bhavata|


tasmaat yu.smaaka.m svargastha.h pitaa yathaa puur.no bhavati, yuuyamapi taad.r"saa bhavata|


ataeva yuuyama iid.rk praarthayadhva.m, he asmaaka.m svargasthapita.h, tava naama puujya.m bhavatu|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


pitu.h samiipaajjajad aagatosmi jagat parityajya ca punarapi pitu.h samiipa.m gacchaami|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


tadartha.m tva.m ya.m mahimaana.m mahyam adadaasta.m mahimaanam ahamapi tebhyo dattavaan|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


anyacca tvam etajjagato yaallokaan mahyam adadaa aha.m tebhyastava naamnastattvaj naanam adadaa.m, te tavaivaasan, tva.m taan mahyamadadaa.h, tasmaatte tavopade"sam ag.rhlan|


tato yii"suravadad aham alpadinaani yu.smaabhi.h saarddha.m sthitvaa matprerayitu.h samiipa.m yaasyaami|


kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|


tadvadasmaaka.m bahutve.api sarvve vaya.m khrii.s.te eka"sariiraa.h parasparam a"ngapratya"ngatvena bhavaama.h|


phirau.ni "saastre likhati, aha.m tvaddvaaraa matparaakrama.m dar"sayitu.m sarvvap.rthivyaa.m nijanaama prakaa"sayitu nca tvaa.m sthaapitavaan|


he bhraatara.h, asmaaka.m prabhuyii"sukhrii.s.tasya naamnaa yu.smaan vinaye.aha.m sarvvai ryu.smaabhirekaruupaa.ni vaakyaani kathyantaa.m yu.smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu.smaaka.m siddhatva.m bhavatu|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


tatkaara.naad ii"svaro.api ta.m sarvvonnata.m cakaara yacca naama sarvve.saa.m naamnaa.m "sre.s.tha.m tadeva tasmai dadau,


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


paapaatmato jaato ya.h kaabil svabhraatara.m hatavaan tatsad.r"sairasmaabhi rna bhavitavya.m| sa kasmaat kaara.naat ta.m hatavaan? tasya karmmaa.ni du.s.taani tadbhraatu"sca karmmaa.ni dharmmaa.nyaasan iti kaara.naat|


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


tasya netre .agni"sikhaatulye "sirasi ca bahukirii.taani vidyante tatra tasya naama likhitamasti tameva vinaa naapara.h ko .api tannaama jaanaati|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos