Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 16:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 bhavaan sarvvaj na.h kenacit p.r.s.to bhavitumapi bhavata.h prayojana.m naastiityadhunaasmaaka.m sthiraj naana.m jaata.m tasmaad bhavaan ii"svarasya samiipaad aagatavaan ityatra vaya.m vi"svasima.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

30 भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ভৱান্ সৰ্ৱ্ৱজ্ঞঃ কেনচিৎ পৃষ্টো ভৱিতুমপি ভৱতঃ প্ৰযোজনং নাস্তীত্যধুনাস্মাকং স্থিৰজ্ঞানং জাতং তস্মাদ্ ভৱান্ ঈশ্ৱৰস্য সমীপাদ্ আগতৱান্ ইত্যত্ৰ ৱযং ৱিশ্ৱসিমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ভৱান্ সর্ৱ্ৱজ্ঞঃ কেনচিৎ পৃষ্টো ভৱিতুমপি ভৱতঃ প্রযোজনং নাস্তীত্যধুনাস্মাকং স্থিরজ্ঞানং জাতং তস্মাদ্ ভৱান্ ঈশ্ৱরস্য সমীপাদ্ আগতৱান্ ইত্যত্র ৱযং ৱিশ্ৱসিমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဘဝါန် သရွွဇ္ဉး ကေနစိတ် ပၖၐ္ဋော ဘဝိတုမပိ ဘဝတး ပြယောဇနံ နာသ္တီတျဓုနာသ္မာကံ သ္ထိရဇ္ဉာနံ ဇာတံ တသ္မာဒ် ဘဝါန် ဤၑွရသျ သမီပါဒ် အာဂတဝါန် ဣတျတြ ဝယံ ဝိၑွသိမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 bhavAn sarvvajnjaH kEnacit pRSTO bhavitumapi bhavataH prayOjanaM nAstItyadhunAsmAkaM sthirajnjAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|

Ver Capítulo Copiar




योहन 16:30
12 Referencias Cruzadas  

tata.h "si.syaa.naa.m kiyanto janaa.h paraspara.m vaditum aarabhanta, kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve kintu kiyatkaalaat para.m puna rdra.s.tu.m lapsyadhve yatoha.m pitu.h samiipa.m gacchaami, iti yad vaakyam aya.m vadati tat ki.m?


tasmin divase kaamapi kathaa.m maa.m na prak.syatha| yu.smaanaham atiyathaartha.m vadaami, mama naamnaa yat ki ncid pitara.m yaaci.syadhve tadeva sa daasyati|


tadaa mama naamnaa praarthayi.syadhve .aha.m yu.smannimitta.m pitara.m vine.sye kathaamimaa.m na vadaami;


tato yii"su.h pratyavaadiid idaanii.m ki.m yuuya.m vi"svasitha?


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


ittha.m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana.m praakaa"sayat tata.h "si.syaastasmin vya"svasan|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


pitaa putre sneha.m karoti tasmaat svaya.m yadyat karmma karoti tatsarvva.m putra.m dar"sayati ; yathaa ca yu.smaaka.m aa"scaryyaj naana.m jani.syate tadartham itopi mahaakarmma ta.m dar"sayi.syati|


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos