Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 16:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 te pitara.m maa nca na jaananti, tasmaad yu.smaan pratiid.r"sam aacari.syanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তে পিতৰং মাঞ্চ ন জানন্তি, তস্মাদ্ যুষ্মান্ প্ৰতীদৃশম্ আচৰিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তে পিতরং মাঞ্চ ন জানন্তি, তস্মাদ্ যুষ্মান্ প্রতীদৃশম্ আচরিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေ ပိတရံ မာဉ္စ န ဇာနန္တိ, တသ္မာဒ် ယုၐ္မာန် ပြတီဒၖၑမ် အာစရိၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzam AcariSyanti|

Ver Capítulo Copiar




योहन 16:3
17 Referencias Cruzadas  

pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|


yo jano maam .rtiiyate sa mama pitaramapi .rtiiyate|


he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha.m jaane tva.m maa.m preritavaan itiime "si.syaa jaananti|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


tadaa te.ap.rcchan tava taata.h kutra? tato yii"su.h pratyavaadiid yuuya.m maa.m na jaaniitha matpitara nca na jaaniitha yadi maam ak.saasyata tarhi mama taatamapyak.saasyata|


yuuya.m ta.m naavagacchatha kintvaha.m tamavagacchaami ta.m naavagacchaamiiti vaakya.m yadi vadaami tarhi yuuyamiva m.r.saabhaa.sii bhavaami kintvaha.m tamavagacchaami tadaak.saamapi g.rhlaami|


he bhraataro yuuya.m yu.smaakam adhipataya"sca aj naatvaa karmmaa.nyetaani k.rtavanta idaanii.m mamai.sa bodho jaayate|


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


ya.h ka"scit putra.m naa"ngiikaroti sa pitaramapi na dhaarayati ya"sca putrama"ngiikaroti sa pitaramapi dhaarayati|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


ya.h prema na karoti sa ii"svara.m na jaanaati yata ii"svara.h premasvaruupa.h|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos