योहन 16:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 nigadite yii"suste.saa.m pra"snecchaa.m j naatvaa tebhyo.akathayat kiyatkaalaat para.m maa.m dra.s.tu.m na lapsyadhve, kintu kiyatkaalaat para.m puuna rdra.s.tu.m lapsyadhve, yaamimaa.m kathaamakathaya.m tasyaa abhipraaya.m ki.m yuuya.m paraspara.m m.rgayadhve? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 নিগদিতে যীশুস্তেষাং প্ৰশ্নেচ্ছাং জ্ঞাৎৱা তেভ্যোঽকথযৎ কিযৎকালাৎ পৰং মাং দ্ৰষ্টুং ন লপ্স্যধ্ৱে, কিন্তু কিযৎকালাৎ পৰং পূন ৰ্দ্ৰষ্টুং লপ্স্যধ্ৱে, যামিমাং কথামকথযং তস্যা অভিপ্ৰাযং কিং যূযং পৰস্পৰং মৃগযধ্ৱে? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 নিগদিতে যীশুস্তেষাং প্রশ্নেচ্ছাং জ্ঞাৎৱা তেভ্যোঽকথযৎ কিযৎকালাৎ পরং মাং দ্রষ্টুং ন লপ্স্যধ্ৱে, কিন্তু কিযৎকালাৎ পরং পূন র্দ্রষ্টুং লপ্স্যধ্ৱে, যামিমাং কথামকথযং তস্যা অভিপ্রাযং কিং যূযং পরস্পরং মৃগযধ্ৱে? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 နိဂဒိတေ ယီၑုသ္တေၐာံ ပြၑ္နေစ္ဆာံ ဇ္ဉာတွာ တေဘျော'ကထယတ် ကိယတ္ကာလာတ် ပရံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ, ကိန္တု ကိယတ္ကာလာတ် ပရံ ပူန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ, ယာမိမာံ ကထာမကထယံ တသျာ အဘိပြာယံ ကိံ ယူယံ ပရသ္ပရံ မၖဂယဓွေ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE? Ver Capítulo |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|