Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 15:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 aha.m draak.saalataasvaruupo yuuya nca "saakhaasvaruupo.h; yo jano mayi ti.s.thati yatra caaha.m ti.s.thaami, sa pracuuraphalai.h phalavaan bhavati, kintu maa.m vinaa yuuya.m kimapi karttu.m na "saknutha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অহং দ্ৰাক্ষালতাস্ৱৰূপো যূযঞ্চ শাখাস্ৱৰূপোঃ; যো জনো মযি তিষ্ঠতি যত্ৰ চাহং তিষ্ঠামি, স প্ৰচূৰফলৈঃ ফলৱান্ ভৱতি, কিন্তু মাং ৱিনা যূযং কিমপি কৰ্ত্তুং ন শক্নুথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অহং দ্রাক্ষালতাস্ৱরূপো যূযঞ্চ শাখাস্ৱরূপোঃ; যো জনো মযি তিষ্ঠতি যত্র চাহং তিষ্ঠামি, স প্রচূরফলৈঃ ফলৱান্ ভৱতি, কিন্তু মাং ৱিনা যূযং কিমপি কর্ত্তুং ন শক্নুথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အဟံ ဒြာက္ၐာလတာသွရူပေါ ယူယဉ္စ ၑာခါသွရူပေါး; ယော ဇနော မယိ တိၐ္ဌတိ ယတြ စာဟံ တိၐ္ဌာမိ, သ ပြစူရဖလဲး ဖလဝါန် ဘဝတိ, ကိန္တု မာံ ဝိနာ ယူယံ ကိမပိ ကရ္တ္တုံ န ၑက္နုထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|

Ver Capítulo Copiar




योहन 15:5
28 Referencias Cruzadas  

kintu tasya manasi muulaapravi.s.tatvaat sa ki ncitkaalamaatra.m sthirasti.s.thati; pa"scaata tatkathaakaara.naat kopi klestaa.danaa vaa cet jaayate, tarhi sa tatk.sa.naad vighnameti|


aha.m yu.smaanatiyathaartha.m vadaami, dhaanyabiija.m m.rttikaayaa.m patitvaa yadi na m.ryate tarhyekaakii ti.s.thati kintu yadi m.ryate tarhi bahugu.na.m phala.m phalati|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


pa"scaad yii"suravadad yu.smaanaha.m yathaarthatara.m vadaami putra.h pitara.m yadyat karmma kurvvanta.m pa"syati tadatirikta.m svecchaata.h kimapi karmma karttu.m na "saknoti| pitaa yat karoti putropi tadeva karoti|


asmaad e.sa manu.syo yadii"svaraannaajaayata tarhi ki ncidapiid.r"sa.m karmma karttu.m naa"saknot|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


tadvadasmaaka.m bahutve.api sarvve vaya.m khrii.s.te eka"sariiraa.h parasparam a"ngapratya"ngatvena bhavaama.h|


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


he mama bhraat.rga.na, ii"svaranimitta.m yadasmaaka.m phala.m jaayate tadartha.m "sma"saanaad utthaapitena puru.se.na saha yu.smaaka.m vivaaho yad bhavet tadartha.m khrii.s.tasya "sariire.na yuuya.m vyavasthaa.m prati m.rtavanta.h|


yad dhanyavaadapaatram asmaabhi rdhanya.m gadyate tat ki.m khrii.s.tasya "so.nitasya sahabhaagitva.m nahi? ya"sca puupo.asmaabhi rbhajyate sa ki.m khrii.s.tasya vapu.sa.h sahabhaagitva.m nahi?


deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h|


yuuya nca khrii.s.tasya "sariira.m, yu.smaakam ekaika"sca tasyaikaikam a"nga.m|


yata.h satyataayaa vipak.sataa.m karttu.m vaya.m na samarthaa.h kintu satyataayaa.h saahaayya.m karttumeva|


biija.m bhejaniiyam anna nca vaptre yena vi"sraa.nyate sa yu.smabhyam api biija.m vi"sraa.nya bahuliikari.syati yu.smaaka.m dharmmaphalaani varddhayi.syati ca|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


aha.m yad daana.m m.rgaye tannahi kintu yu.smaaka.m laabhavarddhaka.m phala.m m.rgaye|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


apara.m maanu.sairavaj naatasya kintvii"svare.naabhirucitasya bahumuulyasya jiivatprastarasyeva tasya prabho.h sannidhim aagataa


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos