योहन 15:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 aha.m yathaa pituraaj naa g.rhiitvaa tasya premabhaajana.m ti.s.thaami tathaiva yuuyamapi yadi mamaaj naa guhliitha tarhi mama premabhaajanaani sthaasyatha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 অহং যথা পিতুৰাজ্ঞা গৃহীৎৱা তস্য প্ৰেমভাজনং তিষ্ঠামি তথৈৱ যূযমপি যদি মমাজ্ঞা গুহ্লীথ তৰ্হি মম প্ৰেমভাজনানি স্থাস্যথ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 অহং যথা পিতুরাজ্ঞা গৃহীৎৱা তস্য প্রেমভাজনং তিষ্ঠামি তথৈৱ যূযমপি যদি মমাজ্ঞা গুহ্লীথ তর্হি মম প্রেমভাজনানি স্থাস্যথ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 အဟံ ယထာ ပိတုရာဇ္ဉာ ဂၖဟီတွာ တသျ ပြေမဘာဇနံ တိၐ္ဌာမိ တထဲဝ ယူယမပိ ယဒိ မမာဇ္ဉာ ဂုဟ္လီထ တရှိ မမ ပြေမဘာဇနာနိ သ္ထာသျထ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 ahaM yathA piturAjnjA gRhItvA tasya prEmabhAjanaM tiSThAmi tathaiva yUyamapi yadi mamAjnjA guhlItha tarhi mama prEmabhAjanAni sthAsyatha| Ver Capítulo |