योहन 14:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 mama pitu g.rhe bahuuni vaasasthaani santi no cet puurvva.m yu.smaan aj naapayi.sya.m yu.smadartha.m sthaana.m sajjayitu.m gacchaami| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 মম পিতু গৃহে বহূনি ৱাসস্থানি সন্তি নো চেৎ পূৰ্ৱ্ৱং যুষ্মান্ অজ্ঞাপযিষ্যং যুষ্মদৰ্থং স্থানং সজ্জযিতুং গচ্ছামি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 মম পিতু গৃহে বহূনি ৱাসস্থানি সন্তি নো চেৎ পূর্ৱ্ৱং যুষ্মান্ অজ্ঞাপযিষ্যং যুষ্মদর্থং স্থানং সজ্জযিতুং গচ্ছামি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 မမ ပိတု ဂၖဟေ ဗဟူနိ ဝါသသ္ထာနိ သန္တိ နော စေတ် ပူရွွံ ယုၐ္မာန် အဇ္ဉာပယိၐျံ ယုၐ္မဒရ္ထံ သ္ထာနံ သဇ္ဇယိတုံ ဂစ္ဆာမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 mama pitu gRhE bahUni vAsasthAni santi nO cEt pUrvvaM yuSmAn ajnjApayiSyaM yuSmadarthaM sthAnaM sajjayituM gacchAmi| Ver Capítulo |
yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|