Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 13:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yuuya.m maa.m guru.m prabhu nca vadatha tat satyameva vadatha yatoha.m saeva bhavaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যূযং মাং গুৰুং প্ৰভুঞ্চ ৱদথ তৎ সত্যমেৱ ৱদথ যতোহং সএৱ ভৱামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যূযং মাং গুরুং প্রভুঞ্চ ৱদথ তৎ সত্যমেৱ ৱদথ যতোহং সএৱ ভৱামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယူယံ မာံ ဂုရုံ ပြဘုဉ္စ ဝဒထ တတ် သတျမေဝ ဝဒထ ယတောဟံ သဧဝ ဘဝါမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yUyaM mAM guruM prabhunjca vadatha tat satyamEva vadatha yatOhaM saEva bhavAmi|

Ver Capítulo Copiar




योहन 13:13
18 Referencias Cruzadas  

ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


tadaa sa kathayaamaasa, tva.m yathaartha.m pratyavoca.h, ittham aacara tenaiva jiivi.syasi|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


"simon pratyuvaaca, mayaa budhyate yasyaadhikam .r.na.m cak.same sa iti; tato yii"susta.m vyaajahaara, tva.m yathaartha.m vyacaaraya.h|


yaa mariyam prabhu.m sugandhitelaina marddayitvaa svake"saistasya cara.nau samamaarjat tasyaa bhraataa sa iliyaasar rogii|


iti kathaa.m kathayitvaa saa gatvaa svaa.m bhaginii.m mariyama.m guptamaahuuya vyaaharat gururupati.s.thati tvaamaahuuyati ca|


apara nca he prabho bhavaan yasmin priiyate sa eva pii.ditostiiti kathaa.m kathayitvaa tasya bhaginyau pre.sitavatyau|


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


apara.m he prabhava.h, yu.smaabhi rbhartsana.m vihaaya taan prati nyaayyaacara.na.m kriyataa.m ya"sca kasyaapi pak.sapaata.m na karoti yu.smaakamapi taad.r"sa eka.h prabhu.h svarge vidyata iti j naayataa.m|


taatasthe"svarasya mahimne ca yii"sukhrii.s.ta.h prabhuriti jihvaabhi.h sviikarttavya.m|


ki ncaadhunaapyaha.m matprabho.h khrii.s.tasya yii"so rj naanasyotk.r.s.tataa.m buddhvaa tat sarvva.m k.sati.m manye|


eka ii"svaro .astiiti tva.m pratye.si| bhadra.m karo.si| bhuutaa api tat pratiyanti kampante ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos