Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 13:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 নিস্তাৰোৎসৱস্য কিঞ্চিৎকালাৎ পূৰ্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকৰ্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুৰাপ্ৰথমাদ্ যেষু জগৎপ্ৰৱাসিষ্ৱাত্মীযলোকেষ প্ৰেম কৰোতি স্ম তেষু শেষং যাৱৎ প্ৰেম কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 নিস্তারোৎসৱস্য কিঞ্চিৎকালাৎ পূর্ৱ্ৱং পৃথিৱ্যাঃ পিতুঃ সমীপগমনস্য সমযঃ সন্নিকর্ষোভূদ্ ইতি জ্ঞাৎৱা যীশুরাপ্রথমাদ্ যেষু জগৎপ্রৱাসিষ্ৱাত্মীযলোকেষ প্রেম করোতি স্ম তেষু শেষং যাৱৎ প্রেম কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 နိသ္တာရောတ္သဝသျ ကိဉ္စိတ္ကာလာတ် ပူရွွံ ပၖထိဝျား ပိတုး သမီပဂမနသျ သမယး သန္နိကရ္ၐောဘူဒ် ဣတိ ဇ္ဉာတွာ ယီၑုရာပြထမာဒ် ယေၐု ဇဂတ္ပြဝါသိၐွာတ္မီယလောကေၐ ပြေမ ကရောတိ သ္မ တေၐု ၑေၐံ ယာဝတ် ပြေမ ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|

Ver Capítulo Copiar




योहन 13:1
44 Referencias Cruzadas  

tata.h "si.syaanupaagatya gaditavaan, saamprata.m "sayaanaa.h ki.m vi"sraamyatha? pa"syata, samaya upaasthaat, manujasuta.h paapinaa.m kare.su samarpyate|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


yadaaha.m yu.smaabhi.h saha pratidina.m mandire.ati.s.tha.m tadaa maa.m dhartta.m na prav.rttaa.h, kintvidaanii.m yu.smaaka.m samayondhakaarasya caadhipatyamasti|


anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|


anantara.m yihuudiiyaanaa.m nistaarotsave nika.tavarttini sati tadutsavaat puurvva.m svaan "suciin karttu.m bahavo janaa graamebhyo yiruu"saalam nagaram aagacchan,


tadaa yii"su.h pratyuditavaan maanavasutasya mahimapraaptisamaya upasthita.h|


kintu yihuudaa.h samiipe mudraasampu.takasthite.h kecid ittham abudhyanta paarvva.naasaadanaartha.m kimapi dravya.m kretu.m vaa daridrebhya.h ki ncid vitaritu.m kathitavaan|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|


aha.m gatvaa punarapi yu.smaaka.m samiipam aagami.syaami mayokta.m vaakyamida.m yuuyam a"srau.s.ta; yadi mayyapre.syadhva.m tarhyaha.m pitu.h samiipa.m gacchaami mamaasyaa.m kathaayaa.m yuuyam ahlaadi.syadhva.m yato mama pitaa mattopi mahaan|


aha.m pitari prema karomi tathaa pitu rvidhivat karmmaa.ni karomiiti yena jagato lokaa jaananti tadartham utti.s.thata vaya.m sthaanaadasmaad gacchaama|


pitu.h samiipaajjajad aagatosmi jagat parityajya ca punarapi pitu.h samiipa.m gacchaami|


tata.h para.m yii"suretaa.h kathaa.h kathayitvaa svarga.m vilokyaitat praarthayat, he pita.h samaya upasthitavaan; yathaa tava putrastava mahimaana.m prakaa"sayati tadartha.m tva.m nijaputrasya mahimaana.m prakaa"saya|


aha.m yathaa jagatsambandhiiyo na bhavaami tathaa tepi jagatsambandhiiyaa na bhavanti|


yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|


ataeva he pita rjagatyavidyamaane tvayaa saha ti.s.thato mama yo mahimaasiit samprati tava samiipe maa.m ta.m mahimaana.m praapaya|


sva.m prati yad gha.ti.syate taj j naatvaa yii"suragresara.h san taanap.rcchat ka.m gave.sayatha?


anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|


tadanantara.m yihuudiyaanaa.m nistaarotsave nika.tamaagate yii"su ryiruu"saalam nagaram aagacchat|


tasmin samaya nistaarotsavanaamni yihuudiiyaanaama utsava upasthite


tasmaad yihuudiiyaasta.m dharttum udyataastathaapi kopi tasya gaatre hasta.m naarpayad yato hetostadaa tasya samayo nopati.s.thati|


tadaa yii"sustaan avocat mama samaya idaanii.m nopati.s.thati kintu yu.smaaka.m samaya.h satatam upati.s.thati|


yii"su rmandira upadi"sya bha.n.daagaare kathaa etaa akathayat tathaapi ta.m prati kopi kara.m nodatolayat|


apara.m yo.asmaasu priiyate tenaitaasu vipatsu vaya.m samyag vijayaamahe|


aparam asmaaka.m prabho ryii"sukhrii.s.tasya divase yuuya.m yannirddo.saa bhaveta tadartha.m saeva yaavadanta.m yu.smaan susthiraan kari.syati|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


apara.m yu.smaakam ekaiko jano yat pratyaa"saapuura.naartha.m "se.sa.m yaavat tameva yatna.m prakaa"sayedityaham icchaami|


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos