योहन 12:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script38 ataeva ka.h pratyeti susa.mvaada.m pare"saasmat pracaarita.m? prakaa"sate pare"sasya hasta.h kasya ca sannidhau? yi"sayiyabhavi.syadvaadinaa yadetad vaakyamukta.m tat saphalam abhavat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari38 अतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script38 অতএৱ কঃ প্ৰত্যেতি সুসংৱাদং পৰেশাস্মৎ প্ৰচাৰিতং? প্ৰকাশতে পৰেশস্য হস্তঃ কস্য চ সন্নিধৌ? যিশযিযভৱিষ্যদ্ৱাদিনা যদেতদ্ ৱাক্যমুক্তং তৎ সফলম্ অভৱৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script38 অতএৱ কঃ প্রত্যেতি সুসংৱাদং পরেশাস্মৎ প্রচারিতং? প্রকাশতে পরেশস্য হস্তঃ কস্য চ সন্নিধৌ? যিশযিযভৱিষ্যদ্ৱাদিনা যদেতদ্ ৱাক্যমুক্তং তৎ সফলম্ অভৱৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script38 အတဧဝ ကး ပြတျေတိ သုသံဝါဒံ ပရေၑာသ္မတ် ပြစာရိတံ? ပြကာၑတေ ပရေၑသျ ဟသ္တး ကသျ စ သန္နိဓော်? ယိၑယိယဘဝိၐျဒွါဒိနာ ယဒေတဒ် ဝါကျမုက္တံ တတ် သဖလမ် အဘဝတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script38 ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM? prakAzatE parEzasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalam abhavat| Ver Capítulo |