Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 ataeva ka.h pratyeti susa.mvaada.m pare"saasmat pracaarita.m? prakaa"sate pare"sasya hasta.h kasya ca sannidhau? yi"sayiyabhavi.syadvaadinaa yadetad vaakyamukta.m tat saphalam abhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

38 अतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অতএৱ কঃ প্ৰত্যেতি সুসংৱাদং পৰেশাস্মৎ প্ৰচাৰিতং? প্ৰকাশতে পৰেশস্য হস্তঃ কস্য চ সন্নিধৌ? যিশযিযভৱিষ্যদ্ৱাদিনা যদেতদ্ ৱাক্যমুক্তং তৎ সফলম্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অতএৱ কঃ প্রত্যেতি সুসংৱাদং পরেশাস্মৎ প্রচারিতং? প্রকাশতে পরেশস্য হস্তঃ কস্য চ সন্নিধৌ? যিশযিযভৱিষ্যদ্ৱাদিনা যদেতদ্ ৱাক্যমুক্তং তৎ সফলম্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အတဧဝ ကး ပြတျေတိ သုသံဝါဒံ ပရေၑာသ္မတ် ပြစာရိတံ? ပြကာၑတေ ပရေၑသျ ဟသ္တး ကသျ စ သန္နိဓော်? ယိၑယိယဘဝိၐျဒွါဒိနာ ယဒေတဒ် ဝါကျမုက္တံ တတ် သဖလမ် အဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM? prakAzatE parEzasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalam abhavat|

Ver Capítulo Copiar




योहन 12:38
24 Referencias Cruzadas  

re kapa.tina.h sarvve yi"sayiyo yu.smaanadhi bhavi.syadvacanaanyetaani samyag uktavaan|


tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|


tadaanii.m te ta.m kru"sena sa.mvidhya tasya vasanaani gu.tikaapaatena vibhajya jag.rhu.h, tasmaat, vibhajante.adhariiya.m me te manu.syaa.h paraspara.m| maduttariiyavastraartha.m gu.tikaa.m paatayanti ca||yadetadvacana.m bhavi.syadvaadibhiruktamaasiit, tadaa tad asidhyat,


yadyapi yii"suste.saa.m samak.sam etaavadaa"scaryyakarmmaa.ni k.rtavaan tathaapi te tasmin na vya"svasan|


te pratyetu.m naa"sankuvan tasmin yi"sayiyabhavi.syadvaadi punaravaadiid,


tasmaat te.akaara.na.m maam .rtiiyante yadetad vacana.m te.saa.m "saastre likhitamaaste tat saphalam abhavat|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


tasmaatte vyaaharan etat ka.h praapsyati? tanna kha.n.dayitvaa tatra gu.tikaapaata.m karavaama| vibhajante.adhariiya.m me vasana.m te paraspara.m| mamottariiyavastraartha.m gu.tikaa.m paatayanti ca| iti yadvaakya.m dharmmapustake likhitamaaste tat senaaga.nenettha.m vyavahara.naat siddhamabhavat|


kintu te sarvve ta.m susa.mvaada.m na g.rhiitavanta.h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka.h|


apara nca yi"saayiyo.ati"sayaak.sobhe.na kathayaamaasa, yathaa, adhi maa.m yaistu naace.s.ti sampraaptastai rjanairaha.m| adhi maa.m yai rna samp.r.s.ta.m vij naatastai rjanairaha.m||


kintu yihuudiiyaanaa.m bhinnade"siiyaanaa nca madhye ye aahuutaaste.su sa khrii.s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|


sa yadaa mayi svaputra.m prakaa"situ.m bhinnade"siiyaanaa.m samiipe bhayaa ta.m gho.sayitu ncaabhyala.sat tadaaha.m kravya"so.nitaabhyaa.m saha na mantrayitvaa


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos