Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 he pita: svanaamno mahimaana.m prakaa"saya; tanaiva svanaamno mahimaanam aha.m praakaa"saya.m punarapi prakaa"sayi.syaami, e.saa gaga.niiyaa vaa.nii tasmin samaye.ajaayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 হে পিত: স্ৱনাম্নো মহিমানং প্ৰকাশয; তনৈৱ স্ৱনাম্নো মহিমানম্ অহং প্ৰাকাশযং পুনৰপি প্ৰকাশযিষ্যামি, এষা গগণীযা ৱাণী তস্মিন্ সমযেঽজাযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 হে পিত: স্ৱনাম্নো মহিমানং প্রকাশয; তনৈৱ স্ৱনাম্নো মহিমানম্ অহং প্রাকাশযং পুনরপি প্রকাশযিষ্যামি, এষা গগণীযা ৱাণী তস্মিন্ সমযেঽজাযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဟေ ပိတ: သွနာမ္နော မဟိမာနံ ပြကာၑယ; တနဲဝ သွနာမ္နော မဟိမာနမ် အဟံ ပြာကာၑယံ ပုနရပိ ပြကာၑယိၐျာမိ, ဧၐာ ဂဂဏီယာ ဝါဏီ တသ္မိန် သမယေ'ဇာယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata|

Ver Capítulo Copiar




योहन 12:28
22 Referencias Cruzadas  

etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|


he pita.h, ittha.m bhavet yata ida.m tvad.r.s.taavuttama.m|


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


sa dvitiiyavaara.m praarthayaa ncakre, he mattaata, na piite yadi ka.msamida.m matto duura.m yaatu.m na "saknoti, tarhi tvadicchaavad bhavatu|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


tva.m mama priya.h putrastvayyeva mamamahaasanto.sa iyamaakaa"siiyaa vaa.nii babhuuva|


aparamuditavaan he pita rhe pita.h sarvve.m tvayaa saadhya.m, tato hetorima.m ka.msa.m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|


etarhi payodastaan chaadayaamaasa, mamayaa.m priya.h putra.h kathaasu tasya manaa.msi nive"sayateti nabhovaa.nii tanmedyaanniryayau|


tadanantara.m tena praarthite meghadvaara.m mukta.m tasmaacca pavitra aatmaa muurttimaan bhuutvaa kapotavat taduparyyavaruroha; tadaa tva.m mama priya.h putrastvayi mama parama.h santo.sa ityaakaa"savaa.nii babhuuva|


tadaa tasmaat payodaad iyamaakaa"siiyaa vaa.nii nirjagaama, mamaaya.m priya.h putra etasya kathaayaa.m mano nidhatta|


tadaa yii"surimaa.m vaarttaa.m "srutvaakathayata pii.deya.m mara.naartha.m na kintvii"svarasya mahimaartham ii"svaraputrasya mahimaprakaa"saartha nca jaataa|


tato yii"su.h pitaram avadat, kha"nga.m ko.se sthaapaya mama pitaa mahya.m paatu.m ya.m ka.msam adadaat tenaaha.m ki.m na paasyaami?


tata.h sa pratyuditavaan etasya vaasya pitro.h paapaad etaad.r"sobhuuda iti nahi kintvanena yathe"svarasya karmma prakaa"syate taddhetoreva|


ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


khrii.s.tayii"sunaa samite rmadhye sarvve.su yuge.su tasya dhanyavaado bhavatu| iti|


yata.h sa piturii"svaraad gaurava.m pra"sa.msaa nca praaptavaan vi"se.sato mahimayuktatejomadhyaad etaad.r"sii vaa.nii ta.m prati nirgatavatii, yathaa, e.sa mama priyaputra etasmin mama paramasanto.sa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos