योहन 11:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script47 tata.h para.m pradhaanayaajakaa.h phiruu"sinaa"sca sabhaa.m k.rtvaa vyaaharan vaya.m ki.m kurmma.h? e.sa maanavo bahuunyaa"scaryyakarmmaa.ni karoti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari47 ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script47 ততঃ পৰং প্ৰধানযাজকাঃ ফিৰূশিনাশ্চ সভাং কৃৎৱা ৱ্যাহৰন্ ৱযং কিং কুৰ্ম্মঃ? এষ মানৱো বহূন্যাশ্চৰ্য্যকৰ্ম্মাণি কৰোতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script47 ততঃ পরং প্রধানযাজকাঃ ফিরূশিনাশ্চ সভাং কৃৎৱা ৱ্যাহরন্ ৱযং কিং কুর্ম্মঃ? এষ মানৱো বহূন্যাশ্চর্য্যকর্ম্মাণি করোতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script47 တတး ပရံ ပြဓာနယာဇကား ဖိရူၑိနာၑ္စ သဘာံ ကၖတွာ ဝျာဟရန် ဝယံ ကိံ ကုရ္မ္မး? ဧၐ မာနဝေါ ဗဟူနျာၑ္စရျျကရ္မ္မာဏိ ကရောတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script47 tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti| Ver Capítulo |
kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|