Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 te vyaaharan, he prabho bhavaan aagatya pa"syatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তে ৱ্যাহৰন্, হে প্ৰভো ভৱান্ আগত্য পশ্যতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তে ৱ্যাহরন্, হে প্রভো ভৱান্ আগত্য পশ্যতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေ ဝျာဟရန်, ဟေ ပြဘော ဘဝါန် အာဂတျ ပၑျတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tE vyAharan, hE prabhO bhavAn Agatya pazyatu|

Ver Capítulo Copiar




योहन 11:34
7 Referencias Cruzadas  

so.atra naasti, yathaavadat tathotthitavaan; etat prabho.h "sayanasthaana.m pa"syata|


kintu yatra sosthaapyata tata magdaliinii mariyam yosimaat.rmariyam ca dad.r"sat.r.h|


so.avadat, maabhai.s.ta yuuya.m kru"se hata.m naasaratiiyayii"su.m gave.sayatha sotra naasti "sma"saanaadudasthaat; tai ryatra sa sthaapita.h sthaana.m tadida.m pa"syata|


tata.h sovaadit etya pa"syata.m| tato divasasya t.rtiiyapraharasya gatatvaat tau taddina.m tasya sa"nge.asthaataa.m|


yii"sustaa.m tasyaa.h sa"ngino yihuudiiyaa.m"sca rudato vilokya "sokaartta.h san diirgha.m ni"svasya kathitavaan ta.m kutraasthaapayata?


pa"scaad dhaavitvaa "simonpitaraaya yii"so.h priyatama"si.syaaya cedam akathayat, lokaa.h "sma"saanaat prabhu.m niitvaa kutraasthaapayan tad vaktu.m na "saknomi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos