योहन 10:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script36 tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari36 तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script36 তৰ্হ্যাহম্ ঈশ্ৱৰস্য পুত্ৰ ইতি ৱাক্যস্য কথনাৎ যূযং পিত্ৰাভিষিক্তং জগতি প্ৰেৰিতঞ্চ পুমাংসং কথম্ ঈশ্ৱৰনিন্দকং ৱাদয? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script36 তর্হ্যাহম্ ঈশ্ৱরস্য পুত্র ইতি ৱাক্যস্য কথনাৎ যূযং পিত্রাভিষিক্তং জগতি প্রেরিতঞ্চ পুমাংসং কথম্ ঈশ্ৱরনিন্দকং ৱাদয? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script36 တရှျာဟမ် ဤၑွရသျ ပုတြ ဣတိ ဝါကျသျ ကထနာတ် ယူယံ ပိတြာဘိၐိက္တံ ဇဂတိ ပြေရိတဉ္စ ပုမာံသံ ကထမ် ဤၑွရနိန္ဒကံ ဝါဒယ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script36 tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya? Ver Capítulo |