योहन 10:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 dauvaarikastasmai dvaara.m mocayati me.saga.na"sca tasya vaakya.m "s.r.noti sa nijaan me.saan svasvanaamnaahuuya bahi.h k.rtvaa nayati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 দৌৱাৰিকস্তস্মৈ দ্ৱাৰং মোচযতি মেষগণশ্চ তস্য ৱাক্যং শৃণোতি স নিজান্ মেষান্ স্ৱস্ৱনাম্নাহূয বহিঃ কৃৎৱা নযতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 দৌৱারিকস্তস্মৈ দ্ৱারং মোচযতি মেষগণশ্চ তস্য ৱাক্যং শৃণোতি স নিজান্ মেষান্ স্ৱস্ৱনাম্নাহূয বহিঃ কৃৎৱা নযতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ဒေါ်ဝါရိကသ္တသ္မဲ ဒွါရံ မောစယတိ မေၐဂဏၑ္စ တသျ ဝါကျံ ၑၖဏောတိ သ နိဇာန် မေၐာန် သွသွနာမ္နာဟူယ ဗဟိး ကၖတွာ နယတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati| Ver Capítulo |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|