Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 10:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কশ্চিজ্জনো মম প্ৰাণান্ হন্তুং ন শক্নোতি কিন্তু স্ৱযং তান্ সমৰ্পযামি তান্ সমৰ্পযিতুং পুনৰ্গ্ৰহীতুঞ্চ মম শক্তিৰাস্তে ভাৰমিমং স্ৱপিতুঃ সকাশাৎ প্ৰাপ্তোহম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কশ্চিজ্জনো মম প্রাণান্ হন্তুং ন শক্নোতি কিন্তু স্ৱযং তান্ সমর্পযামি তান্ সমর্পযিতুং পুনর্গ্রহীতুঞ্চ মম শক্তিরাস্তে ভারমিমং স্ৱপিতুঃ সকাশাৎ প্রাপ্তোহম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကၑ္စိဇ္ဇနော မမ ပြာဏာန် ဟန္တုံ န ၑက္နောတိ ကိန္တု သွယံ တာန် သမရ္ပယာမိ တာန် သမရ္ပယိတုံ ပုနရ္ဂြဟီတုဉ္စ မမ ၑက္တိရာသ္တေ ဘာရမိမံ သွပိတုး သကာၑာတ် ပြာပ္တောဟမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|

Ver Capítulo Copiar




योहन 10:18
23 Referencias Cruzadas  

ahameva satyame.sapaalako yastu satyo me.sapaalaka.h sa me.saartha.m praa.natyaaga.m karoti;


tathaa nijaan me.saanapi jaanaami, me.saa"sca maa.m jaanaanti, aha nca me.saartha.m praa.natyaaga.m karomi|


praa.naanaha.m tyaktvaa puna.h praa.naan grahii.syaami, tasmaat pitaa mayi sneha.m karoti|


aha.m pitari prema karomi tathaa pitu rvidhivat karmmaa.ni karomiiti yena jagato lokaa jaananti tadartham utti.s.thata vaya.m sthaanaadasmaad gacchaama|


aha.m yathaa pituraaj naa g.rhiitvaa tasya premabhaajana.m ti.s.thaami tathaiva yuuyamapi yadi mamaaj naa guhliitha tarhi mama premabhaajanaani sthaasyatha|


tadaa yii"su.h pratyavadad ii"svare.naadatta.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|


pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara.m dattavaan|


aha.m svaya.m kimapi karttu.m na "saknomi yathaa "su.nomi tathaa vicaarayaami mama vicaara nca nyaayya.h yatoha.m sviiyaabhii.s.ta.m nehitvaa matprerayitu.h pituri.s.tam iihe|


nijaabhimata.m saadhayitu.m na hi kintu prerayiturabhimata.m saadhayitu.m svargaad aagatosmi|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos